SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४०४ तासूचार्यान्त्यस्वरान् तास्वायायामाद्यकोष्ठे तिरश्च्यस्तासु तावत्यः तीव्राकुमुद्वतीमन्द्रा तीव्रा रौद्री वज्रिकोप्रा तुर्थं गत्वा ssदिमं गच्छेत् तुर्याने कलेक तुर्य प्रेक्षण संबन्धि तुल्यारोहावरो हैक ० तुष्टो गीतादिकार्याणि तृतीयं लघुयुग्मस्य तृतीयप्रेक्षण तृतीयस्यां सारणायां तृतीये त्वराः पच ते एव कैश्विदुच्येते तेक्रमास्तेषु संख्या स्यात् ते शुद्धैः सप्तभिः सार्धं ते जीवा नात्मनो भिन्ना: ते संजाता यत्र गीते ते मन्द्रमध्यताराख्य ० तेभ्यस्तु रैतसी सृष्टिः तेषां मुख्यतमः प्राणः तेषां लक्ष्माणि न ब्रूमः तेषां संज्ञाः सरिगम • तेषु लोष्टं क्षिपेन्मूले तैः पञ्चभिस्तृतीया स्यात् तोयं मूत्रं बलं द्वे द्वे तौ द्वौ घरातले तत्र संगीतरत्नाकर: पुटसंख्या ११२ त्रयस्ते करुणा भेदाः १३४ त्रयाणां तु त्रिरावृत्तौ ६७ त्रिधा तालः पञ्चपाणिः ८६ ८५ १६१ १६२ २५६ १६३ ५७ २८७ २४० ७७ ३२ त्रिनवत्या युताः त्रिश्चतुर्वा स्वरोच्चारे त्रिषष्टिरप्यलंकाराः त्रिस्वराद्या कला ऽन्ये च त्रिस्वराद्या कलैकैक • त्रिस्वरात्कलाः पूर्व० त्रिस्वरात्कला मन्द्र० त्रिस्वराः षड् द्विस्रौ द्वौ त्रिस्वरेषु तु माधौ द्वौ त्रिस्वरौ द्विस्वरावेकः त्रीण्येवास्थिशतान्यत्र त्रैलोक्यमोहनो वीरः त्यक्तादारभ्य तादृश्यः १५० ११२ ८९ त्यक्तान्तरं स्वरयुगं २७ १९२ .. २९ त्वगादि धातूनाश्रित्य ४१ त्वचः सप्त कलाः सप्त ४३ त्यागे त्रयाणां चत्वारः त्र्यादीनां तत्र पूर्वासां मांसमेदोऽस्थि० द ददौ न किं न किं जज्ञौ ७९ १४० २३० दद्युर्गीतादिसंसिद्धिं ५० ९९ दयावती तथा ssलापिन् दयावती रञ्जनी च पुटसंख्या ८६ १५९ १९७ १२४ १५७ १८ १५८ १६० १६१ १६० १२० १२२ १२६ ४७ १४४ १६१ १६० १७१ ८५ ४५ ४२ ४३ ५० ५७ ८६ 33 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy