SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४०६ धैवती चाथ नैषादी धैवत्यां रिमधाः प्रोक्ताः ध्यानमेकाग्रचित्तैक ० ध्रुवका दिभिरष्टाभिः ध्रुववीणा स्वरेभ्यो ऽस्यां ध्रुववीणोपगतयः ध्रुवाश्रुतिषु लीनायां न नकारं प्राणनामानं ननु श्रुतिश्चतुर्थ्यादिः नन्दयन्तीं तु गांधारीं नन्दयन्त्यां पञ्चमो ऽंशः नन्दा विशाला मुमुखी नपुंसकानां सकीर्णाः नलकानीति तान्याहुः नव स्नायुशतानि स्युः नष्टतानस्वरस्थानं नागं कूर्म च कुकरं नादब्रह्म तदानन्दं नादेन व्यज्यते वर्णः नादो ऽतिसूक्ष्मः सूक्ष्मश्र नादोपासनया देवाः नानाविधा गीतयश्च नानास्थानेषु संभ्रान्ता नाभिकंदे वणयोः नाभिस्थनाडी गर्भस्य संगीतरत्नाकरः पुटसंख्या १६९ १८८ ६१ २८८ १७६ ७७ ७८ ६४ ८५ १७४ २६४ ११२ ३७ ४७ १२७ ४८ १४० ४१ ६२ २२ ६४ ६३ नाभौ दशदलं चक्रं नामानि षड्जहीनानां नाशकं प्रथमं तु निःशङ्कुशादेवेन निःसार्यते रुजद्गात्रः निगयोरंशयोः षड्ज • निद्राऽऽलस्य प्रमादार्ति • निधनैरष्टकलकं निर्धार्यते ऽतः श्रुतयः निर्मर्थ्य श्रीशार्ङ्गदेवः निर्विकारं निराकारं निमीलति स्वपित्यात्मा निलोपनिगलोपाभ्यां निलोपात्षाडवं सो ऽत्र निषादो ऽसुरवंशोत्थः निषादो यदि षड्जस्य निष्कर्षस्यैव भेदौ द्वौ नृत्तं वाद्यानुगं प्रोक्तं नृपामात्यानुसारित्वात् षायां निरिगा अंशाः नैषाद्यार्षभिकाषड्ज • नैष्कामिकध्रुवायां च नौरम्भसि यथा स्नायु ० न्यासः पञ्चम एव स्यात् १८ ११ न्यासांशाभ्यां तदन्येषां ४१ न्यासादिस्थान मुज्झित्वा ३७ न्यासापन्यासविन्यास ० पुटसंख्या ५३ १४३ ५७ २१ ३७ १७७ ४० २७६ ८५ १३ २३ ४५ २३२ १९६ ९६ १४९ १५६ १५ ९५ २२० १७९ १९७ ૪૮ २४४ २०६ १९१ १८१ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy