________________
संगीतरत्नाकरः
[पदार्थ
नृत्यञ्चन्द्रकलाकलापविलसद्ब्रह्माण्डखण्डान्तरं
तं तूर्यत्रयपोषरूपवपुषं वन्दे भवानीपतिम् ॥ १ ॥ विघ्नौघहारिणं सर्वभक्ताभिमतकारिणम् । वारणास्यमहं वन्दे मौलावर्धेन्दुधारिणम् ॥ २ ॥ वाणि वीणालसत्पाणि पञ्चाशद्वर्णरूपिणि । पादानतसुरश्रेणि निवासं कुरु मन्मुखे ॥ ३ ॥ वन्दे वेदार्थतत्त्वज्ञं 'मुक्तिमार्गप्रवर्तकम् । सर्वागमविदं नित्यं चन्द्रभूषणदेशिकम् ॥ ४ ॥ आस्ते कर्णाटदेशः सुविमलयशसा पूरिताशः पृथिव्यां
कावेरीकृष्णवेणीतरलतरतरङ्गादक्षोत्तरांसः । हृष्टः संश्लिप्य पूर्वापरनिजवपुषा प्राच्यपाश्चात्त्यवेले ___ पाथोनाथप्रसक्तिप्रबलितनिखिलस्वाङ्गसौभाग्यलक्ष्मीः ॥ ५ ॥ भोग्यास्थिता भोगवतीव नित्यं सुपरम्या दिविजस्थलीव । पुरीह विद्यानगरी चकास्ति तुङ्गातरङ्गैरभितः पवित्रा ॥ ६ ॥ एतां शास्ति प्रशस्तप्रतिभटमकुटप्रान्तनिर्यननिर्य
द्रत्नज्योतिःप्रवालावनमनचटुलाटोपतापप्रतापः । कर्णाटाघाटलक्ष्मीवरणपरिलसत्पौरुषोत्कर्षशाली
प्रौढः श्रीदेवरायो विजयनृपसुतो यादवानां वरेण्यः ॥ ७ ॥ विश्वंभराभाग्यकृतावतारस्तस्यास्ति पुत्रो यशसा पवित्रः ।। संगीतसाहित्यकलास्वभिज्ञः प्रतापवानिम्मडिदेवरायः ॥ ८ ॥ सुधर्मेव सभा यस्य समुल्लासिकलाधरा ।। गान्धर्वगुणगम्भीरा विद्याधरविनोदिनी ॥ ९ ॥ 1.कलापरिलसद्. 'मार्गप्रदर्शकम् .
Scanned by Gitarth Ganga Research Institute