________________
शिवाभ्यां नमः श्री-निःशङ्कशाङ्गदेव-प्रणीतः
संगीतरत्नाकरः चतुरकल्लिनाथ-विरचितया कलानिध्याख्यटीकया सिंहभूपाल
विरचितया संगीतसुधाकराख्यटीकया च समेतः
प्रथमः स्वरगताध्यायः
तत्रादिमं पदार्थसंग्रहाख्यं प्रकरणम् ब्रह्मग्रन्थिजमारुतानुगतिना चित्तेन हृत्पङ्कजे
मूरीणामनु रञ्जकः श्रुतिपदं यो ऽयं स्वयं राजते । यस्माद् ग्रामविभागवर्णरचनाऽलंकारजातिक्रमो वन्दे नादतनुं तमुद्भुरजगद्गीतं मुदे शंकरम् ॥ १ ॥
(कलानिधिः) कर्णालम्बितकम्बलाश्वतरयोगीतामृतास्वादना
दान्दोलीकृतमौलिनिर्जरनदीतारङ्गपाटश्रिया ।
Scanned by Gitarth Ganga Research Institute