SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ xxvii पुटाङ्काः १५९; तासां प्रमाणम् १९९--१६३ ; पिण्डनिरूपणस्योपसंहार: १६३, १६४ ; मुक्ति-भुक्त्युपाय: १६४ ; नादोपासना १६५–१५७ ३. नाद-स्थान-श्रुति-स्वर-जाति-कुल-दैवत-पिच्छन्दो-रसप्रकरणम् . ६२-९८ नादोपासना, तत्फलं च १, २, नादोत्पत्तिप्रकार: ३, ४; पञ्च विधो नादः ५; नादशब्दव्युत्पत्ति: ६; व्यववहारे त्रिविधो नादः, एषां मानं च ७; नादस्य द्वाविंशतिभेदा: ८, ९, वीणाद्वयदृष्टान्तेन स्वराणां विशदीकरणम् १०-१६ ; तयोश्चलवीणायां कर्तव्यम् १७ ; सारणानां चतुष्टयम् १८-२२; सप्तस्वराः, स्वरशब्दव्युत्पत्तिश्च २३ २५; श्रुतिकारणाक्षेपः २५, २६ ; तत्परिहार: २६, २७ ; श्रुतिजातिविभाग: २७; तासां स्वरेषु व्यवस्थितिः २८- ३१; तासामवान्तरजातयः ३१३५ ; तासां स्वरस्थितिः ३५-३८; त्रिप्रकारा: स्वराः ३९; द्वादश विकृतस्वरा: ३९-४६, सप्तस्वराणां मयूरायुच्चारयितार: ४६, ४७; स्वराणां वादीत्यादिचातुर्विध्यम् ४७-५१; स्वराणां कुलानि ५२-५४ ; स्वराणां वर्णाः ५४, ५५; स्वराणां जन्मभूमय: ५५, ५६; स्वराणा द्रष्टार ऋषयः ५६, ५७; स्वराणां देवताः ५७, ५८, स्वराणां छन्दांसि ५८, ५९; स्वराणां रसा: ५९ ४. ग्राम-मूर्छना-क्रम-तान-प्रकरणम् . ___ . ९९–१४६ ग्रामलक्षणम् १; तस्य द्वौ भेदौ १, २ ; षड्जग्रामस्य लक्षणम् २ ; मध्यमग्रामस्य लक्षणम् ३; गान्धारग्राम: ४, ५, त्रयाणां Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy