________________
xxvi
पुटाङ्काः
४५, ४६ ; रसजा आत्मजाश्च भावा: ४७, ४८; ज्ञानेन्द्रियाणि, तेषां विषयाश्च ४९ ; कर्मेन्द्रियाणि तेषां व्यापाराश्च ५०; अन्त:करणद्वयम्, तद्व्यापार विशेषश्च ५१, ५२ ; इन्द्रियकारणम् ५३ तृतीयमन्तःकरणम् ५३ ; गुणाः, गुणकार्याणि च ५४, ५५ ; गुणसात्म्यजभावा: ५६ ; देहे भूतगुणा: ५६ ; आकाशगुणाः ५७ ; वायुगुणा: ५७ – ६० ; प्राणस्य स्थानं व्यापारश्च ६०, ६१ ; अपानस्य स्थानं व्यापारश्च ६२ ; व्यानस्य स्थानं व्यापारश्च ६३, ६४; समानस्य स्थानं व्यापारश्च ६४, ६५ ; उदानस्य स्थानं व्यापारश्च ६६ ; नागादिपञ्चवायूनां स्थानानि व्यापाराश्च ६७-६९; उदकगुणा: ६९, ७०; पृथिवीगुणाः ७०, ७१; अन्ये देहभेदा: ७१–७४ ; अङ्गप्रत्यङ्गानि ७५--७८ ; धातवः ७९-८२ ; हृदयम् ८३ – ८५ ; रन्ध्राणि ८६, ८७; अस्थिराशयः ८७–९० ; अस्थिसंख्या ९० -- ९२; अस्थिसंधय:, तेषां भेदाश्च ९२ – ९४ ; स्नायुभेदा: ९४, ९५ ; स्नायूनामुपयोगः ९६ ; पेशीसंख्या ९७ - १०० ; सिरा-धमनिकासंख्या १०१, १०२ ; सीवनीनां संस्थानादय: १०२ – १०५ ; धमन्यः १०५ - ११३ ; मर्माणि ११४, ११५ ; संहितामानम् ११५, ११६; द्रवमानम् ११६ – ११९; आधारचक्रम् १२० - - १२२; स्वाधिष्ठानचक्रम् १२२ – १२४; मणिपूर चक्रम् १२४–१२६ ; अनाहतचक्रम् १२६ – १२९; विशुद्धिचक्रम १२९–१३१ ; ललनाचक्रम् २३१-१३३; आज्ञाचक्रम् १३३, १३४ ; मनश्चक्रम् १३४, १३५ ; सोमचक्रम् १३६–१३८ ; चक्रान्तरम् १३९ ; चक्रफलानि १४० – १४५ ; अग्निशिखास्थानम् १४५, १४६ ; ब्रह्मप्रन्थि : १४७ - १५० ; मुख्यनाड्य: १५१ – १५५ ; सरस्वत्यादिनाडीनामवस्थानानि १५५
Scanned by Gitarth Ganga Research Institute