SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विषयसूची [प्रकरणानां पुटसंख्यया निर्देशः । प्रकरणस्थविषयाणां तु श्लोकसंख्यया] पुटाङ्काः १. पदार्थसंग्रहप्रकरणम् . . १-२१ मङ्गलम् १; प्रन्थकुटुंशः २-९; ग्रन्थकृत , प्रन्थश्च १०-१४; प्राचीनाः प्रन्थकारा: १५-२०; संगीतलक्षणम् २१; संगीतस्य द्वैविध्यम् , तयोर्लक्षणं च २२-२४ ; गीतस्य मूलम् २५ ; गीतप्रयोजनम् २६, २७, गीतप्रशंसा २८-३०; प्रथमाध्यायसंग्रह: ३२-३६ ; द्वितीयाध्यायसंग्रहः ३७, ३८; तृतीयाध्यायसंग्रहः ३९, ४०; चतुर्थाध्यायसंग्रहः ४१-४३; पञ्चमाध्यायसंग्रहः ४४-४८; षष्ठाध्यायसंग्रहः ४८; सप्तमाध्यायसंग्रहः ४८ २. पिण्डोत्पत्तिप्रकरणम् . २२-६२ नादप्रशंसा १, २; नादद्वैविध्यम् ३ ; ब्रह्मस्वरूपम् ४, ५; जीवानां देहप्राप्तिः ६-१० ; जीव-ब्रह्म-जगदैक्यम् ११, १२ ; सृष्टिकमः १२–१७ ; मानुषशरीरस्योत्पत्तिक्रमः १८-२२; गर्भस्य मासचतुष्टयेऽवस्थाविशेषा: २३-२७ ; गर्भदोहदविधि: २८-३२; गर्भस्य पञ्चममासादूर्ध्वमवस्थाविशेषाः ३३-४१; प्रसूतिप्रकार: ४२, ४३ ; भावभेदाः ४४; मातृजा भावाः Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy