________________
विषयसूची
[प्रकरणानां पुटसंख्यया निर्देशः । प्रकरणस्थविषयाणां तु श्लोकसंख्यया]
पुटाङ्काः १. पदार्थसंग्रहप्रकरणम् . . १-२१ मङ्गलम् १; प्रन्थकुटुंशः २-९; ग्रन्थकृत , प्रन्थश्च १०-१४;
प्राचीनाः प्रन्थकारा: १५-२०; संगीतलक्षणम् २१; संगीतस्य द्वैविध्यम् , तयोर्लक्षणं च २२-२४ ; गीतस्य मूलम् २५ ; गीतप्रयोजनम् २६, २७, गीतप्रशंसा २८-३०; प्रथमाध्यायसंग्रह: ३२-३६ ; द्वितीयाध्यायसंग्रहः ३७, ३८; तृतीयाध्यायसंग्रहः ३९, ४०; चतुर्थाध्यायसंग्रहः ४१-४३; पञ्चमाध्यायसंग्रहः ४४-४८; षष्ठाध्यायसंग्रहः ४८; सप्तमाध्यायसंग्रहः ४८
२. पिण्डोत्पत्तिप्रकरणम्
. २२-६२ नादप्रशंसा १, २; नादद्वैविध्यम् ३ ; ब्रह्मस्वरूपम् ४, ५;
जीवानां देहप्राप्तिः ६-१० ; जीव-ब्रह्म-जगदैक्यम् ११, १२ ; सृष्टिकमः १२–१७ ; मानुषशरीरस्योत्पत्तिक्रमः १८-२२; गर्भस्य मासचतुष्टयेऽवस्थाविशेषा: २३-२७ ; गर्भदोहदविधि: २८-३२; गर्भस्य पञ्चममासादूर्ध्वमवस्थाविशेषाः ३३-४१; प्रसूतिप्रकार: ४२, ४३ ; भावभेदाः ४४; मातृजा भावाः
Scanned by Gitarth Ganga Research Institute