________________
xxviii
पुटाङ्काः
प्राधान्यम् ६, ७ ; ग्रामत्रयदेवताः ७ ; तेषामृतव:, कालविशेषश्व ८ मूर्च्छनानिरूपणम्, तद्भेदाश्च ९- १२; तेषां भेदानां लक्षणानि १२-१५ ; मूर्च्छनानां चातुर्विध्यम् १६; काकली, काकल्यन्तरश्च १७ ; मूर्च्छनासंख्या परिज्ञानोपायः १८ ; षट्पञ्चाशत्संख्याकानां मूर्च्छनानां प्रत्येकं पञ्चविधत्वम् १९ - २० ; मूर्च्छनानां देवता: २० - २२; मूर्छनानां नामान्तराणि २२-२६ ; ताननिरूपणम् २७ - ३१; कूटताना: ३२; पूर्णकूटताना: ३२-३५ ; अपूर्णकूटताना: ३५, ३६; षाडवानां कूटतानानां संख्या ३७, ३८; एकस्वरादितानानां नामविशेषा: ३९; षाडवसंख्या ४० - ४३; पञ्चस्वरा: ४३ – ४५ ; चतुस्वरा: ४५, ४६; विस्वरा: ४७, ४८; द्विस्वरा: ४८, ४९ ; एकस्वरा: ४९, ५०; कूटताना: पुनरुक्ता: ५०-५२ ; अन्ये पुनरुक्ता: ५२-५७; मिलित्वा तेषां संख्या ५८६० ; संख्यानां लाघवेन परिज्ञानोपायः ६०, ६१; प्रस्तार: ६२, ६३; खण्डमेरुः, अङ्कनिवेशनप्रकारच ६३ – ६५ ; उद्दिष्टपरिज्ञानप्रकारः ६६ - ६८ ; नष्टपरिज्ञानप्रकार: ६८७० ; षाड्जग्रामिकशुद्धताननामानि ७१-७८ ; माध्यमग्रामिकशुद्धताननामानि ७८-८२; षाड्जग्रामिकौडुवताननामानि ८३-८६ ; माध्यमग्रामिकौडुवताननामानि ८७ - ९० ; ताननामप्रयोजनम् ९०
५. साधारणं प्रकरणम्
१४७ - १५०
साधारणलक्षणम् १ ; स्वरसाधारणभेदा: १, २; साधारणसंज्ञोपपादनम् २, ३; काकल्यन्तरयोः प्रयोगनियमः ४-६ ; षड्जमध्यम
Scanned by Gitarth Ganga Research Institute