________________
२८६
संगीतरत्नाकरः
[गीति
सा धनि
धा
धा
धा सा धा नी
पा निधप मा मा
प्र ण म त यद्वा यथाऽक्षरे युग्मे गुर्वोः प्रथमयोर्यदा ।। २० ॥ एकैकं चित्रमार्गादि प्रयुज्य चगणात्मकम् । मात्राभिरष्टभिर्युक्तं दक्षिणे ध्रुवकाऽऽदिभिः ॥ २१ ॥ प्रयुज्यते तदा गीतिर्मागधीत्यभिधीयते ।
(सु.) पृथुलां लक्षयति-भूरिलघ्वक्षरपदेति । लघून्यक्षराणि लघ्वक्षराणि बहूनि यस्याम् , अन्यलक्षणं संभावितावत् ; सा पृथुला । यथा सुरनतहरपदयुगलं प्रणमतेति पदचतुष्टयं प्रथमकलायां गीत्वा द्वितीयकलायां मध्यमपदयोरािवृत्तिः, तृतीयकला पूर्वकलावत् । इयं पृथुला मतान्तरेण ॥ १९ ॥
(क०) एवं पदाश्रितत्वेन गीतीर्लक्षयित्वा तालाश्रितत्वेनाप्येता लक्षयति- यद्वेत्यादिना । यथाऽक्षरे गुरुद्वयलघुप्लुतात्मके युग्मे चच्चत्पुटे प्रथमयोः प्रथमद्वितीययोर्गोंर्द्विमात्रिकयोर्मध्य एकैकं गुरुं चित्रमार्गार्ह स्वत एव मात्राद्वयात्मकत्वाच्चित्रमार्गप्रयोगयोग्यं प्रयुज्य ध्रुवकापतितायुक्तं कृत्वा ततश्चगणात्मकम् ; चगणश्चतुर्मात्रिको मात्रागणविशेषः ; तथा च वक्ष्यति'तद्गणाश्छपचास्तदौ' इति ; स चगण आत्मा यस्य तत्तथोक्तम् ; प्रयुज्येत्यावर्तनीयम् ; चगणात्मकं प्रयुज्य द्विकलीकृत्य चतुर्मात्राऽऽत्मकमेकैकं गुरुं वार्तिकमार्गाश्रयणाद् ध्रुवकासर्पिणीपताकापतिताऽऽरव्याभिः करक्रि
1चगणान्वितम्.
Scanned by Gitarth Ganga Research Institute