SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ८] प्रथमः स्वरगताध्यायः २८३ नी NA. सा सा धा वं रु द्रं पा धा पा मा द्विरावृत्तपदां परे। यथा मा मा मा FFE सा धा नी पा निध मा मा ततस्तृतीयायां द्रं वन्दे इत्युच्चारयेत् । एवं पूर्वपदद्वयचरमार्धयोर्द्विरावृत्तिर्भवतीति । द्विरावृत्तपदां पर इति । पर आचार्या द्विरावृत्तपदां प्रथमकलायामुक्तस्य देवमिति पदस्य द्वितीयकलायां देवं रुद्रमिति द्विरावृत्तिस्तृतीयायां रुद्रं वन्द इति रुद्रंपदस्य द्विरावृत्तिः । एवं द्विरावृत्तपदामर्धमागधी प्राहुः । मतङ्गस्त्वेनां मागधीभेदत्वेनाह । यथा- 'अन्ये तु द्विनिवृत्तां मागधी पठन्ति' इति । अथो अर्धमागध्या मागध्यन्तर्भूतत्वात्वचिन्मागधीस्थाने ऽर्धमागधीप्रयोगो ऽपि संमत एव । अत्र पदावृत्त्या पुनरुक्तिदोषं पदार्धभागेनानर्थकत्वं वा ऽऽशङ्कय मतङ्गेन परिहृतं यथा'सामवेदे गीतप्रधान आवृत्तिप्वर्था नाद्रियन्ते ' इति । तथा वेदेनैवोदाहृतं च-उदुत्यं जातवेदसम्' इत्यत्र वेदशब्दपर्यन्तमावृत्तिपरंपरया गीत्वा । द्विरावृत्तपदान्तरे. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy