________________
[जाति
२६२
संगीतरत्नाकरः ११. नी नी नी नी री री री री
त म व नि र वि श शि री री गा नी सा सा नी नी
ज्व ल न ज ल प व न १३. पा पा मा रिंग गा गा गा गा
ग ग न त नुं री' री' गा सम मा मा पा पा
श र णं व जा मि १५. मां मां नी नी' सा री' गा पा
शु भ म ति कृ त नि ल १६. रिंग गा गा गा गा गा गा गा
यं
(क०) माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये ग एकः ; ऋषभाः सप्त ; एवमष्टौ लघवः । तरुणेन्दुकुसुमेत्यक्षराणि ; चतुर्थः शेषः (१)। द्वितीयस्यां मध्ये रिगरिगाश्चत्वारः ; ऋषभाश्चत्वारः ; एवमष्टौ लघवः । खचितजटमिति क्रमेण पञ्चाक्षराणि ; शेषाः परे (२)। तृतीयस्यां मध्ये री द्वौ; गौ द्वौ ; री द्वौ ; मौ द्वौ; एवमष्टौ लघवः । त्रिदिवनदीसलिलेत्यक्षराणि (३)। चतु• मध्ये रिगसास्त्रयः ; धनी एकः ; मन्द्रे निषादाश्चत्वारः ; एवमष्टौ लघवः । धौतमुखमित्यक्षराणि-धौ इति रिः; शेषो गः; तमुभ्यां सधौ ; शेषो निः; खमिति निः; शेषाः परे (४)। पञ्चम्यां मन्द्रे निरेकः ; मध्ये रिरेकः ; पुनर्मन्द्रे निरेकः ; मध्ये रिरेकः ; मन्द्रे धनी द्विद्वौं ; पौ द्वौ ; एवमष्टौ लघवः । नगसू नुप्रणयमित्यक्षराणि ; चतुर्थषष्ठसप्तमाः शेषाः (५)। षष्ठयां मन्द्रे मपमास्त्रयः ; मध्ये रिगावेकः ; गाश्चत्वारः ; एवमष्टौ लघवः ।
Scanned by Gitarth Ganga Research Institute