________________
२६०
आन्ध्रामंशा निरिगपा रिगयोर्निधयोस्तथा ॥ १०५ ॥ संगतिर्व्यासपर्यन्तमंशानुक्रमतो व्रजेत् ।
षाडवं षड्जलोपेन मध्यमादिस्तु मूर्च्छना ।। १०६ ।। पूर्वावत्तु कलाकालविनियोगाः प्रकीर्तिताः ।
संगीतरत्नाकरः
अथान्धी
(क०) आन्ध्रयामंशा इति । निरिगपाः पर्यायेणांशा महाश्च स्युः । रिगयोर्निधयोस्तथा । अत्र तथेति निपातः समुच्चयार्थः, निधयोश्चेति । संगतिः परस्परं संनिधिर्मेलनात्मकः संबन्धः । कर्तव्येति शेषः । परस्परं संगतिरित्यनेनानियमे प्राप्ते नियमार्थमाह – अंशानुक्रमतो न्यासपर्यन्तं व्रजेदिति । अंशानुक्रमतः ; अत्र निरिंगपानां मध्ये यदा यो ऽंशीकृतस्तस्यानुक्रमतः ; तमंशीभूतं पूर्वमुच्चार्यानंशं पर्यायांशं वा पश्चादुच्चारयन्, न्यासपर्यन्तं गीतसमाप्तिकृत्स्वरपर्यन्तम्, आ गीतपरिसमाप्तेरित्यर्थः, व्रजेद्द्वायेदिति नियमः । तथा चाह भरत:
' गांधारर्षभयोश्चात्र व्यापारस्तु परस्परम् । सप्तमस्य च षष्ठस्य न्यासगत्या ऽनुपूर्वशः || ' इति ।
ग्रन्थान्तरे च
C
'स्वांशानुपूर्वी व्याप्तिं च कुर्वन्न्यासावधिं व्रजेत् '
[जाति
इति । शेषं निर्विशेषम् ॥ -१०५-१०६- ॥
1
( सु० ) आन्ध्रीं लक्षयति-- आन्ध्रयामिति । आन्ध्रयां निषादर्षभगांधारपञ्चमा अंशाः । ऋषभगांधारयोर्निषादधैवतयोश्च संगतिः । अंशान्न्यासपर्यन्तमारोहणम् । षड्जलोपेन षाडवम् । मध्यमादिर्मूच्र्च्छना । गांधारपञ्चमीवत्कलातालविनियोगः ॥ - १०५-१०६- ॥
Scanned by Gitarth Ganga Research Institute