SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः २५९ एकः; रिगावेकः; स एकः; सधावेकः; निषादाश्चत्वारः; एवमष्टौ लघवः । गन्धाधिवासीत्यक्षराणि ; द्वितीयतृतीयपञ्चमषष्ठनवमाः शेषाः (७)। अष्टम्यां मध्ये नी द्वौ; तारे स एकः; रिसावेकः; ऋषभाश्चत्वारः; एवमष्टौ लघवः । तमनोज्ञेत्यक्षराणि-तमनोभिर्निनिसाः; शेषौ रिसौ; ज्ञेति रिः; शेषाः परे (८) । नवम्यां मध्ये निगसास्त्रयः; निगावेकः ; स एकः; मन्द्रे निषादास्त्रयः ; एवमष्टौ लघवः । नगराजसून्वित्यक्षराणि ; चतुर्थपञ्चमाष्टमा: शेषाः (९) । दशम्यां मन्द्रे निमनिमपपाः षट् ; मध्ये गौ द्वौ ; एवमष्टौ लघवः । रतिरागरभसेत्यक्षराणि ; चतुर्थः शेषः (१०) । एकादश्यां मध्ये ग एकः ; मन्द्रे पमपास्त्रयः ; निषादाश्चत्वारः ; एवमष्टौ लघवः । केलीकुचप्रेत्यक्षराणि ; द्वितीयचतुर्थसप्तमाः शेषाः (११) । द्वादश्यां मध्ये मपमास्त्रयः ; परिगा एकः ; गाश्चत्वारः ; एवमष्टौ लघवः । हलीलं तमित्यक्षराणि-हलीलमिति मपमाः; तमिति सप्तमः ; शेषा इतरे (१२)। त्रयोदश्यां मन्द्रे निनिपधनयः पञ्च ; मध्ये गास्त्रयः ; एवमष्टौ लघवः । प्रणमामि देवमित्यक्षराणि ; चतुर्थसप्तमौ शेषौ (१३) । चतुर्दश्यां मन्द्रे निषादा अष्टौ लघवः । चन्द्रार्धमण्डीत्यक्षराणि ; द्वितीयचतुर्थसप्तमाः शेषाः (१४) । पञ्चदश्यां मन्द्रे मौ द्वौ ; धनी द्वौ ; मध्ये सनिनय एकः; ध एकः; पौ द्वौ; एवमष्टौ लघवः । तविलासकीलेत्यक्षराणि ; चतुर्थसप्तमनवमदशमाः शेषाः (१५) । षोडश्यां मध्ये मपमास्त्रयः ; परिगा एकः ; गाश्चत्वारः ; एवमष्टौ लघवः । नविनोदमित्यक्षराणि-नविनोभिर्मपमाः ; दमिति सप्तमः ; शेषा इतरे (१६) । कान्तं वामैकदेशप्रेढोलमानकमलनिभं वरसुरभिकुसुमगन्धाधि वासितमनोज्ञनगराजसूनुरतिरागरभसकेलीकुचग्रहलीलम् । तं प्रणमामि देवं चन्द्रार्धमण्डितविलासकीलन विनोदम् ॥ इति गांधारपञ्चमी ॥ १६ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy