________________
२५८
[जाति
*
संगीतरत्नाकरः ११. गा पां मां पां नी नी नी नी
के ली कु च ग्र मा पा मा परिंग गा गा गा गा
ली लं तं नी पां धां नी गा गा गा ण मा मि दे वं नीं नी नी नी नी नी नीं
द्रार्ध मंडि मां मां धां नी सनिनि धा पा पा त वि ला सकी ल मा पा मा परिंग गा गा गा गा न वि नो दं
. *
(क०) माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये प एकः; मपावेकः; मधावेकः ; निरेकः; धपावेकः ; मधनयस्त्रयः; एवमष्टौ लघवः । कामिति प्रथमः; शेषा इतरे (१)। द्वितीयस्यां मध्ये सनिनय एकः; ध एकः; पाः षट् ; एवमष्टौ लघवः । तमिति पञ्चमः; शेषा इतरे (२)। तृतीयस्यां मध्ये धनी द्वौ; सौ द्वौ; मौ द्वौ ; पौ द्वौ; एवमष्टौ लघवः । वामैकदेशेत्यक्षराणि ; द्वितीयचतुर्थसप्तमाः शेषाः (३)। चतुर्थ्यो मध्ये निषादा अष्टौ लघवः । प्रेङ्खोलमानेत्यक्षराणि; द्वितीयचतुर्थसप्तमाः शेषाः (४) । पञ्चम्यां मध्ये नी द्वौ ; धपावेकः ; म एकः ; निधौ द्विद्वौं; पौ द्वौ ; एवमष्टौ लघवः । कमलनिभमित्यक्षराणि-कमलैर्निनिधाः; शेषः पः; निभंभ्यां मनी; शेषाः परे (५) । षष्ठयां मध्ये पौ द्वौ; ऋषभाः षट; एवमष्टौ लघवः । वरसुरभिकुसुमेत्यक्षराणि (६) । सप्तम्यां मध्ये म
Scanned by Gitarth Ganga Research Institute