SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] २५५ ; द्वितीयस्यां मध्ये मगसगसाः पञ्च निषादास्त्रयः ; एवमष्टौ लघवः । वामाङ्गसक्तेत्यक्षराणि; द्वितीयचतुर्थसप्तमाः शेषाः (२) । तृतीयस्यां मन्द्रे निमनिमपपाः षट् ; मध्ये गौ द्वौ ; एवमष्टो लघवः । मतितेजः प्रसंरेत्यक्षराणि ; चतुर्थः शेषः (३) । चतुर्थ्यो मध्ये गपमपाश्चत्वारः ; निषादाश्चत्वारः; एवमष्टौ लघवः । सौधांशुकान्तीत्यक्षराणि; द्वितीयचतुर्थसप्तमाः शेषाः (४) । पञ्चम्यां तारे रिगसनिरिगरिमा अष्टौ लघवः । फणिपतिमुखमित्यक्षराणि ; उपान्त्यान्त्यौ शेषौ ( ५ ) । षष्ठयां मध्ये रिगरिसनयः पञ्च ; धनी एकः ; पौ द्वौ एवमष्टौ लघवः । उरोविपुलसागेत्यक्षराणि; सप्तमाष्टम शेषौ (६) । सप्तम्यां तारे मपमास्त्रयः ; परिगा एकः ; मध्ये गाश्चत्वारः ; एवमष्टौ लघवः । रनिकेतमित्यक्षराणि - रनिकेभिर्मपमा:; तमिति सप्तम: ; शेषा इतरे ( ७ ) । अष्टम्यां मध्ये रिरिगास्त्रय: ; समावेकः ; मौ द्वौ ; पौ द्वौ एवमष्टौ लघवः । सितपन्नगेन्द्रेत्यक्षराणि; चतुर्थपञ्चमाष्टमाः शेषाः (८) | नवम्यां मध्ये मपमास्त्रयः ; परिगा एकः ; गाश्चत्वारः ; एवमष्टौ लघवः । मतिकान्तमित्यक्षराणि - मतिकांभिर्मपमाः ; तमिति सप्तम: ; शेषा इतरे (९) । दशम्यां मध्ये धनिपमधनिससा अष्टौ लघवः । मुखविनोदेत्यक्षराणि; द्वितीय सप्तमौ शेषौ (१०) । एकादश्यां मध्ये निषादा अष्टौ लघवः । करपल्लवावित्यक्षराणि; चतुर्थसप्तमौ शेषौ (११) । द्वादश्यां मन्द्रे ममधनयश्चत्वारः ; मध्ये सनिनय एक: ; धपपास्त्रय: ; एवमष्टौ लघवः । लिविलासकीलेत्यक्षराणि ; चतुर्थषष्ठसप्तमनवमाः शेषाः ( १२ ) । त्रयोदश्यां मध्ये नवमीवत्स्वराः । नविनोदमित्यक्षराणि - नविनोभिर्मपमा: ; दमिति सप्तम: ; शेषा इतरे (१३) । चतुर्दश्यां मध्ये निनिपास्त्रय: ; धनी एकः ; गाश्चत्वारः एवमष्टौ लघवः । प्रणमामि देवेत्यक्षराणि; चतुर्थपञ्चमामाः शेषाः (१४) । पञ्चदश्यां तारे सरिगसाश्चत्वारः ; ; प्रथमः स्वरगताध्यायः Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy