________________
२५६
संगीतरत्नाकर:
अथ गांधारपञ्चमी
अंशो गांधारपञ्चम्यां पञ्चमः संगतिः पुनः ।। १०३ ॥ कर्तव्या ऽत्रापि गांधारीपञ्चम्योरिव भूरिभिः । चच्चत्पुटः षोडशात्र कला गादिश्व मूर्च्छना ॥ १०४ ॥ तुर्यप्रेक्षण संवन्धिधुवागाने नियोजनम् ।
[जाति
निषादाश्चत्वारः; एवमष्टौ लघवः । यज्ञोपवीतेत्यक्षराणि; द्वितीयचतुर्थसप्तमाः शेषाः (१५) | षोडश्यां तारे नी द्वौ ; धौ द्वौ ; पाश्चत्वारः ; एवमष्टौ लघवः । कमिति प्रथमो निः; शेषाः परे (१६) ।
तं स्थाणुललितवामाङ्गसक्तमतितेजः प्रसरसौधांशुकान्ति फणिपतिमुखमुरोविपुल सागरनिकेतं सितपन्नगेन्द्रमतिकान्तम् । षण्मुखविनोदकरपल्लवाङ्गुलि विलासकीलन विनोदं
प्रणमामि देवयज्ञोपवीतकम् ॥ इति कार्मारवी ॥ १५ ॥
(क० ) अंशो गांधारपञ्चम्यामिति । संगतिः पुनः संगतिस्तु गांधारीपञ्चम्योरिवात्रापि भूरिभिः कर्तव्येति । गांधार्यां तावत् 'न्यासांशाभ्यां तदन्येषाम्' इत्युक्तम्, तद्वदत्रापि न्यासांशाभ्यां गांधारपञ्चमाभ्यां तदन्येषां सरिमधनीनाम्; पञ्चम्यां तु 'रिमयो:' इत्युक्तत्वादत्राप्यृषभमध्यमयोर्मिश्रश्च ; एवं भूरिभिः स्वरैः संगतिः कर्तव्यत्यतिदेशार्थः । शेषं सुबोधम् ॥ १०३ - १०४ ॥
(सु० ) गांधारपञ्चमी लक्षयति- अंश इति । गांधारपञ्चम्यां पञ्चमो ऽंश: । गांधारीपञ्चम्योरिव स्वराणां संगतिः । चच्चत्पुटस्ताल: । षोडश कलाः । गांधारादिर्मूर्च्छना । ध्रुवायां चतुर्थप्रेक्षणे विनियोगः ॥ -१०३–१०४ ॥
Scanned by Gitarth Ganga Research Institute