________________
प्रकरणम् ७ ]
२५३
अस्यां कामरव्यां पञ्चमो न्यासः । अंशा एवापन्यासाः ।
अस्याः मस्तारः
१५. कारवी
१.
२.
प्रथमः स्वरगताध्याय:
४.
री री री री री री री री
तं
स्था णु ल लित
मा गा सा गा सा नी नी नी मां ग स
वा
क्त
३. नीं मां नीं मां म ति ते
गा पा मा पा सौ धां
पां पां गा गा
जः प्र स र
नी नी नी नी
शु कां
ति
५. री गो सो नी' री' गां री' मा फणि प ति मु खं
६. री गा री सा नी धनि पा पा उ रो विपुल सा
ग
' गांधारस्य विशेषेण सर्वतो गमनं भवेत् '
इति मुनिवचनात् । चच्चत्पुट इत्यादि सुबोधम् ॥ १०१ – १०२ ॥
(सु० ) कार्मारवीं लक्षयति- कार्मारव्यामिति । कार्मारत्र्यां निषादर्षभपञ्चमधैवता अंशाः । अंशस्वरेभ्यो ऽन्ये षड्जगांधारमध्यमा अन्तरमार्गोक्तन्यायेन बहवः । गांधारस्यातिबाहुल्यम् । सर्वैरंशस्वरैः सह संगतिः । चच्चत्पुटस्ताल: । षोडश कलाः । षड्जादिर्मूच्र्च्छना । पञ्चमप्रेक्षणे ध्रुवायां विनियोगः ॥ १०१ - १०२ ॥
Scanned by Gitarth Ganga Research Institute