SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] २५३ अस्यां कामरव्यां पञ्चमो न्यासः । अंशा एवापन्यासाः । अस्याः मस्तारः १५. कारवी १. २. प्रथमः स्वरगताध्याय: ४. री री री री री री री री तं स्था णु ल लित मा गा सा गा सा नी नी नी मां ग स वा क्त ३. नीं मां नीं मां म ति ते गा पा मा पा सौ धां पां पां गा गा जः प्र स र नी नी नी नी शु कां ति ५. री गो सो नी' री' गां री' मा फणि प ति मु खं ६. री गा री सा नी धनि पा पा उ रो विपुल सा ग ' गांधारस्य विशेषेण सर्वतो गमनं भवेत् ' इति मुनिवचनात् । चच्चत्पुट इत्यादि सुबोधम् ॥ १०१ – १०२ ॥ (सु० ) कार्मारवीं लक्षयति- कार्मारव्यामिति । कार्मारत्र्यां निषादर्षभपञ्चमधैवता अंशाः । अंशस्वरेभ्यो ऽन्ये षड्जगांधारमध्यमा अन्तरमार्गोक्तन्यायेन बहवः । गांधारस्यातिबाहुल्यम् । सर्वैरंशस्वरैः सह संगतिः । चच्चत्पुटस्ताल: । षोडश कलाः । षड्जादिर्मूच्र्च्छना । पञ्चमप्रेक्षणे ध्रुवायां विनियोगः ॥ १०१ - १०२ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy