________________
प्रकरणम् ७]
प्रथमः स्वरगताध्यायः
२४३
७.
ग गा मा पा पा पा मा पा प्र ण मा मि गौरी री गा मा पा पा पा मां पा व द ना र विं पा पा पा पा पा पा पा पा
aas
༧ ཟླཐཱ ཡྻ
.
गा मा मा री गा गा गा प्री ति करं गो गा पा धर्म धा निध पा पा
.
१२. मा पा मा पंरिगं गा गां गां गां
(क०) माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये पनिससगसपनयो ऽष्टौ लघवः । तं बालरजनीत्यक्षराणि ; द्वितीयचतुर्थों शेषौ (१)। द्वितीयस्यां तारे सौ द्वौ ; मध्ये पौ द्वौ ; मौ द्वौ ; गौ द्वौ ; एवमष्टौ लघवः । करतिलकभूषेत्यक्षराणि ; सप्तमः शेषः (२) । तृतीयस्यां मध्ये मपधपमपा: षट् ; धपावेकः ; मगावेकः ; एवमष्टौ लघवः । णविभू इत्यक्षराणि-णविभूभिर्मपधाः; शेषाः परे (३)। चतुर्थी मध्ये मा अष्टौ लघवः । तिमिति प्रथमः ; शेषाः परे (४) । पञ्चम्यां मन्द्रे धनिपास्त्रयः ; मपावकः ; धनिपपाश्चत्वारः : एवमष्टौ लघवः । शेषाः सर्वे (५) । षष्ठयां मन्द्रे मपमास्त्रयः ; धनी एकः ; पाश्चत्वारः ; एवमष्टौ लघवः । शेषाः सर्वे (६) । सप्तम्यां मध्ये रिंगमास्त्रयः ; पास्त्रयः ; मपौ द्वौ ; एवमष्टी लघवः । प्रणमामि गौरीत्यक्षराणि ; चतुर्थसप्तमौ शेषौ (७) । अष्टम्यां तारे
Scanned by Gitarth Ganga Research Institute