SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः २४३ ७. ग गा मा पा पा पा मा पा प्र ण मा मि गौरी री गा मा पा पा पा मां पा व द ना र विं पा पा पा पा पा पा पा पा aas ༧ ཟླཐཱ ཡྻ . गा मा मा री गा गा गा प्री ति करं गो गा पा धर्म धा निध पा पा . १२. मा पा मा पंरिगं गा गां गां गां (क०) माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये पनिससगसपनयो ऽष्टौ लघवः । तं बालरजनीत्यक्षराणि ; द्वितीयचतुर्थों शेषौ (१)। द्वितीयस्यां तारे सौ द्वौ ; मध्ये पौ द्वौ ; मौ द्वौ ; गौ द्वौ ; एवमष्टौ लघवः । करतिलकभूषेत्यक्षराणि ; सप्तमः शेषः (२) । तृतीयस्यां मध्ये मपधपमपा: षट् ; धपावेकः ; मगावेकः ; एवमष्टौ लघवः । णविभू इत्यक्षराणि-णविभूभिर्मपधाः; शेषाः परे (३)। चतुर्थी मध्ये मा अष्टौ लघवः । तिमिति प्रथमः ; शेषाः परे (४) । पञ्चम्यां मन्द्रे धनिपास्त्रयः ; मपावकः ; धनिपपाश्चत्वारः : एवमष्टौ लघवः । शेषाः सर्वे (५) । षष्ठयां मन्द्रे मपमास्त्रयः ; धनी एकः ; पाश्चत्वारः ; एवमष्टौ लघवः । शेषाः सर्वे (६) । सप्तम्यां मध्ये रिंगमास्त्रयः ; पास्त्रयः ; मपौ द्वौ ; एवमष्टी लघवः । प्रणमामि गौरीत्यक्षराणि ; चतुर्थसप्तमौ शेषौ (७) । अष्टम्यां तारे Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy