SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २४२ संगीतरनाकरः [जातिअस्यां रक्तगांधार्या गांधारो न्यासः। मध्यमो ऽपन्यासः । अस्याः प्रस्तारः १२. रक्तगांधारी १. पा नी सा सा गा सा पा नी तं बा ल र ज नि सां सां पा पा मा मा गा गा र ति ल क भू मा पा धा पा मा पा धप मग ण वि भू मा मा मा मा मा मा मा मा 44 में अ थां नी पां मपं धां नी पां पां मां पां मां धंनिं पां पां पां पां सगयोः पूर्व रिव्यतिरिक्तैरितरैः संनिधिमेलनोभयरूपा संगतिरुक्ता ; सा कदाचित्तयोः परस्परं कर्तव्येत्यर्थः । पञ्चपाण्यादीत्यादिः स्पष्टार्थः ॥ -९१-९४ ॥ __ (सु०) रक्तगांधारी लक्षयति-अंशाः स्युरिति । रक्तगांधार्या धैवतर्षभवाः पञ्च स्वरा अंशाः । ऋषभातिक्रमेण षड्जगांधारयोः संगतिः । ऋषभलोपात्षाडवम् । ऋषभधैवतलोपादौडुवितम् । निषादधैवतयोबहुत्वम् । यदा पञ्चमो ऽशस्तदा षाडवत्वं नास्ति । यदा षड्जनिषादमध्यमपञ्चमा अंशास्तदौडुवितत्वं नास्ति । षड्जगांधारयोः संगतिः । ऋषभादिर्मूछना । कलाकालविनियोगादिः षाड्जीवत् ॥ -९१-९४ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy