SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४० संगीतरत्नाकरः अथ रक्तगांधारी अंशाः स्यू रक्तगांधार्या पश्च धर्षभवर्जिताः ॥ ९१ ॥ रिमतिक्रम्य सगयोः कार्ये संनिधिमेलने । रिलोपरिधलोपाभ्यां षाडवौडुवमिष्यते ।। ९२ ।। बहुत्वं निधयोरंशः पञ्चमो द्वेष्टि षाडवम् । द्विषन्त्यौडुवितं षड्जनिमपाः संगतौ सगौ ॥ ९३ ॥ पञ्चपाण्यादि षाड्जीवदृषभादिस्तु मूर्च्छना | तृतीयमेक्षणगतधुवायां विनियोजनम् ॥ ९४ ॥ [जाति चतुर्दश्यां तारे निनिपधनयः पञ्च ; गास्त्रयः ; एवमष्टौ लघवः । प्रणमामि गौरत्यक्षराणि; चतुर्थसप्तमौ शेषौ (१४) । पञ्चदश्यां तारे निनिधपधपमपा अष्टौ लघवः । चरणयुगमनुपेत्यक्षराणि (१५) । षोडश्यां तारे धपससाश्चत्वारः ; माश्चत्वारः ; एवमष्टौ लघवः । ममिति धः ; शेषाः परे (१६) । सौम्यगौरीमुखाम्बुरुह दिव्य तिलकपरिचुम्बितार्चितसुपाद प्रविकसितहेमकमलनिभम् । अतिरुचिर कान्तिनखदर्पणामल निकेतं मनसिजशरीरताडनं प्रणमामि गौरीचरणयुगमनुपमम् ॥ इति गांधीच्या ॥ ११ ॥ ( क ० ) अंशाः स्युरिति । धैवतर्षभवर्जिताः पञ्च सगमपनयः । रिमतिक्रम्य सगयोः संनिधिमेलने कार्ये । रिमतिक्रम्य, ऋषभेण विनेत्यर्थः, ' गांधारषड्जयोश्चात्र संचारश्चर्षभं विना ' ' षाडवौद्धविते मते. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy