________________
२४०
संगीतरत्नाकरः
अथ रक्तगांधारी
अंशाः स्यू रक्तगांधार्या पश्च धर्षभवर्जिताः ॥ ९१ ॥ रिमतिक्रम्य सगयोः कार्ये संनिधिमेलने । रिलोपरिधलोपाभ्यां षाडवौडुवमिष्यते ।। ९२ ।। बहुत्वं निधयोरंशः पञ्चमो द्वेष्टि षाडवम् । द्विषन्त्यौडुवितं षड्जनिमपाः संगतौ सगौ ॥ ९३ ॥ पञ्चपाण्यादि षाड्जीवदृषभादिस्तु मूर्च्छना | तृतीयमेक्षणगतधुवायां विनियोजनम् ॥ ९४ ॥
[जाति
चतुर्दश्यां तारे निनिपधनयः पञ्च ; गास्त्रयः ; एवमष्टौ लघवः । प्रणमामि गौरत्यक्षराणि; चतुर्थसप्तमौ शेषौ (१४) । पञ्चदश्यां तारे निनिधपधपमपा अष्टौ लघवः । चरणयुगमनुपेत्यक्षराणि (१५) । षोडश्यां तारे धपससाश्चत्वारः ; माश्चत्वारः ; एवमष्टौ लघवः । ममिति धः ; शेषाः परे (१६) ।
सौम्यगौरीमुखाम्बुरुह दिव्य तिलकपरिचुम्बितार्चितसुपाद
प्रविकसितहेमकमलनिभम् ।
अतिरुचिर कान्तिनखदर्पणामल निकेतं
मनसिजशरीरताडनं प्रणमामि गौरीचरणयुगमनुपमम् ॥ इति गांधीच्या ॥ ११ ॥
( क ० ) अंशाः स्युरिति । धैवतर्षभवर्जिताः पञ्च सगमपनयः । रिमतिक्रम्य सगयोः संनिधिमेलने कार्ये । रिमतिक्रम्य, ऋषभेण विनेत्यर्थः,
' गांधारषड्जयोश्चात्र संचारश्चर्षभं विना '
' षाडवौद्धविते मते.
Scanned by Gitarth Ganga Research Institute