SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] प्रथमः स्वरगताध्यायः २३५ मौ; शेषः सः; सेन रिः; शेषो गः ; लो इति मः ; शेषा गनिधपधाः ; चेन प ( २ ) । तृतीयस्यां मध्ये मगरिगममससा अष्टौ लघवः । नमिति म: ; शेषा इतरे (३) । चतुर्थ्यो मध्ये म एकः ; मगमा एकः; मौ द्वौ ; निधावेकः ; पधावेकः ; पमावेकः ; गममा एकः ; एवमष्टौ लघवः । प्रविकसितकुमुदेत्यक्षराणि – प्रविभ्यां मौ; शेषौ गमौ ; कसितैर्ममनयः ; शेषो धः; कुना पः; शेषो धः ; मुना पः; शेषो मः ; देन गः; शेषौ मौ (४) । पञ्चम्यां मध्ये ध एकः ; पधावेकः; परी एक: ; रिगावेकः ; मगावेकः ; रिगावेकः ; सघसा एकः स एकः ; एवमष्टौ लघवः । दलफेनसंनीत्यक्षराणि–दलाभ्यां धपौ; शेषो धः; फे इति पः; शेषो रिः ; नेन रिः; शेषो गः ; समिति मः; शेषा गरिगसधसाः ; निना सः (५) । षष्ठयां मध्ये निधावेकः ; सरी द्वौ ; मगमा एकः ; माश्चत्वारः ; एवमष्टौ लघव:; भमिति निः; शेषा इतरे ( ६ ) । सप्तम्यां मन्द्रे मौ द्वौ ; मगमा एकः ; मधावेकः ; धपावेकः ; पधावेकः ; पमावेकः ; गमगा एकः ; एवमष्टौ लघवः । कामिजननयनेत्यक्षराणि --- का इति मः; शेषो मः ; शेषो धः ; नेन धः; शेषः प:; शेषो मः ; नेन गः ; शेषौ मगौ (७) । मिना मः ; शेषौ गमौ ; जेन मः ; नेन पः; शेषो धः ; येन पः; अष्टम्यां मध्ये ध एकः ; पधावेकः; परी एकः ; रिगावेकः ; मगावेकः ; रिगावेकः ; सधसा एकः ; स एकः ; एवमष्टौ लघवः । हृदयाभिनन्दीत्यक्षराणि ---- हृदाभ्यां धपौ; शेषो धः; या इति पः; शेषो रिः ; भिना रिः; शेषो गः ; नमिति मः; शेषा गरिगसधसा:; दिना सः (८) | नवम्यां मध्ये मौ द्वौ ; धनी एकः ; धसावेकः ; धपावेकः ; मपावेकः ; पौ द्वौ ; एवमष्टौ लघवः । नमिति मः ; तच्छेषा इतरे (९) । दशम्यां मन्द्रे म एकः ; मगमा एकः ; म एकः ; निधावेकः ; पधावेकः ; Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy