SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २३४ २३४ संगीतरत्नाकरः [जाति ६. निध सा री मगम मा मा मा मा मां मां मंगमं मंधं धंपं पंधं पंमं गंमंगं का मि ज न न य न धा पध परि रिंग मग रिंग सधस सा हृ द या भि नं दि मा मा धनि धस धप मप पा पा मां मंगमं मां निधं पंधं पंमंगं गां मां प्र ण मा मि दे वं धा पध परि रिंग मग रिग सधस सा कु मु दा धि वा सि १२. निध सा री मगम मा मा मा मा (क०) पड्जमध्यमौ न्यासाविति । षड्जमध्यमयोरेकतरो न्यासः कर्तव्य इत्यर्थः । सप्त स्वरा अपन्यासा इति । ग्रहांशस्वराधीनरक्तिवशाद्यथायोगं पर्यायेणापन्यासा भवन्तीति मन्तव्यम् । षाड्जग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये मगौ द्वौ ; सगावेकः; प एकः; धपावेकः ; म एकः; निधावेकः ; निमावेकः ; एवमष्टौ लघवः । रजनिवधूमुखेत्यक्षराणि-रजनिभिर्मगसाः; तच्छेषो गः; वधूभ्यां पधौ; शेषौ पमौ; मुना निः; शेषो धः ; खेन निः; शेषो मः (१) । द्वितीयस्यां तारे ममसास्त्रयः ; रिंगावेकः ; मगावेकः ; मध्ये निधावेकः ; पधावेकः ; प एकः ; एवमष्टौ लघवः ; विलासलोचेत्यक्षराणि-विलाभ्यां Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy