________________
२१८
[जाति
संगीतरत्नाकरः ८. रिंग सा सा सा नी नी नी नीं
सा रिंग रिंग सा नी सा धां धां
री गरि मंगं मां मां मां मां मां
प्र ण मा मि भू त ११. नी नी धा धा पा रिंग सा रिंग
गी तो प हा र १२. पा धा सा मा धा नी धा धा
प रि तुष्टं
(क०) षाजग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये धौ लघू ; निधावेकः ; पधावेकः ; माश्चत्वारः ; एवमष्टौ लघवः । तरुणामलेन्द्वित्यक्षराणि-तरुणा, इति धधनयः ; तच्छेषा धपधाः; मलें, इति मौ; तच्छेषो मः ; दुना मः (१)। द्वितीयस्यां मध्ये धौ द्वौ ; निधावेकः ; निसावेकः; साश्चत्वारः ; एवमष्टौ लघवः । मणिभूषितामेत्यक्षराणिमणिभूभिर्धधनयः ; तच्छेषा धनिसाः ; पिताभ्यां सौ ; तच्छेषः सः ; मेन सः (२)। तृतीयस्यां मध्ये सधावेकः ; धपौ द्वौ ; मधावेकः ; ध एकः ; निधावेकः ; धनी एकः ; ध एकः; एवमष्टो लघवः । लशिरोजमित्यक्षराणि-लेन सः ; तच्छेषो धः ; शिरो इति धपौ; तच्छेषा मधधनिधाः; जं, इति धः ; तच्छेपौ निधौ (३) । चतु• मध्ये सौ द्वौ ; रिगौ द्विद्वौं ; स एकः ; रिगावेकः ; सौ द्वौ ; एवमष्टौ लघवः । भुजगाधिपैकेत्यक्षराणि-- भुजगाभिः ससरयः ; तच्छेषा गरिगाः; धिपै इति सरी; तच्छेषौ गसौ; केन सः (१) । पञ्चम्यां मन्द्रे धौ द्वौ ; निपधपाश्चत्वारः ; मौ द्वौ ; एवमष्टौ लघवः । कुण्डलविलासेत्यक्षराणि- द्वितीयोपान्त्यो शेषो (५) । पष्ठयां
Scanned by Gitarth Ganga Research Institute