________________
प्रकरणम् ७]
प्रथमः स्वरगताध्यायः अस्यां धैवत्यां धैवतो न्यासः । ऋपभमध्यमधैवता अपन्यासाः। चोक्षकैशिकदेशीसिंहल्यो दृश्यन्ते । अस्याः प्रस्तारः
६. धैवती
१. धा धा निध पध मा मा मा मा
त रु णा म लें दु २. धा धा निध निस सां सां सा सा
म णि भूषि ता म सध धा पा मध धा निध धनि धा ल शिरो
जं. ४. सा सा रिंग रिंग सा रिंग सा सा
भु ज गा धि पै क
धां धां नी पां धां पां मां मां कुंड ल वि ला स धां धां पां मंधं धां निधं धंनि धां कृ त शो
में धा धा निस निस निध पा पा पा
न ग सू नु ल क्ष्मी कर्तव्यौ, न त्वल्पतराविति गम्यते । पलोपात्षाडवमित्यादिः स्पष्टार्थो ग्रन्थः ।। -७५-७६-॥
(सु०) धैवती लक्षयति-स्तो धैवत्यामिति । धैवत्यामृषभधैवतावंशौ । आरोहिवर्णस्थौ षड्जपञ्चमौ लङ्घ्यावीषत्स्पशयोग्यौ । पञ्चमलोपात्षाडवम् । षड्जपञ्चमलोपादौडुवितम् | ऋषभादिमूच्छंना । अत्र षाड्जीवत्तालमार्गगीतिविनियोगाः । द्वादश कलाः ॥ -७५-७६- ॥
28
Scanned by Gitarth Ganga Research Institute