SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः अस्यां धैवत्यां धैवतो न्यासः । ऋपभमध्यमधैवता अपन्यासाः। चोक्षकैशिकदेशीसिंहल्यो दृश्यन्ते । अस्याः प्रस्तारः ६. धैवती १. धा धा निध पध मा मा मा मा त रु णा म लें दु २. धा धा निध निस सां सां सा सा म णि भूषि ता म सध धा पा मध धा निध धनि धा ल शिरो जं. ४. सा सा रिंग रिंग सा रिंग सा सा भु ज गा धि पै क धां धां नी पां धां पां मां मां कुंड ल वि ला स धां धां पां मंधं धां निधं धंनि धां कृ त शो में धा धा निस निस निध पा पा पा न ग सू नु ल क्ष्मी कर्तव्यौ, न त्वल्पतराविति गम्यते । पलोपात्षाडवमित्यादिः स्पष्टार्थो ग्रन्थः ।। -७५-७६-॥ (सु०) धैवती लक्षयति-स्तो धैवत्यामिति । धैवत्यामृषभधैवतावंशौ । आरोहिवर्णस्थौ षड्जपञ्चमौ लङ्घ्यावीषत्स्पशयोग्यौ । पञ्चमलोपात्षाडवम् । षड्जपञ्चमलोपादौडुवितम् | ऋषभादिमूच्छंना । अत्र षाड्जीवत्तालमार्गगीतिविनियोगाः । द्वादश कलाः ॥ -७५-७६- ॥ 28 Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy