SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] २. प्रथमः स्वरगताध्याय: गा गा सा सा मां मां पां पां नं म हे श म म र ३. पां पां धां नीं नीं नीं गा सा पति बा हु स्तं भ ४. ५. ६. ७. ८. पा मा धा नी निध पा पा पा न म नं तं पापा री री प्र ण मा री री री री मि पुरुष मां निंग सा सघ नी नी नी नी 4 18 मु ख प द्म सो सो सो मा पा पा पा पा ह र बिका प धा मा धा नी पा पा पा पा ति म जे यं ल क्ष्मी २.१५ (क०) माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये पएको लघुः ; धनी एकः ; नी द्वौ ; मनिमपाश्चत्वारः ; एवमष्टौ लघवः । हरमूर्धजानेत्यक्षराणि --- हराभ्यां पधौ ; तच्छेषो निः ; मू इति निः; तच्छेषो निः; र्धजाभ्यां मनी ; तच्छेषो मः ; नेन प: (१) द्वितीयस्यां मध्ये गौ द्वौ सौ द्वौ मन्द्रे मौ द्वौ ; पौ द्वौ ; एवमष्टौ लघवः । नं महेशममरे - ; ; त्यक्षराणि–नं महे इति गगसाः ; तच्छेषः सः ; शममरैर्ममपपाः (२) । तृतीयस्यां मन्द्रे पौ द्वौ ; ध एकः ; निषादास्त्रयः ; मध्ये ग एकः ; स एकः ; एवमष्टौ लघवः । पतिबाहुस्तम्भेत्यक्षराणि - पतिबा इति पपधाः ; तच्छेषो निः; हुस्तमिति निषादौ ; तच्छेषो गः ; भेन सः (३) । चतुर्थ्यां मध्ये Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy