________________
प्रकरणम् ७ ]
२.
प्रथमः स्वरगताध्याय:
गा गा सा सा मां मां पां पां
नं म हे
श म म र
३. पां पां धां नीं नीं नीं गा सा पति बा हु स्तं भ
४.
५.
६.
७.
८.
पा मा धा नी निध पा पा पा
न म नं
तं
पापा री री
प्र ण मा
री री री री
मि पुरुष
मां निंग सा सघ नी नी नी नी
4
18
मु ख प द्म
सो सो सो मा पा पा पा पा
ह र
बिका
प
धा मा धा नी पा पा पा पा ति म जे
यं
ल
क्ष्मी
२.१५
(क०) माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये पएको लघुः ; धनी एकः ; नी द्वौ ; मनिमपाश्चत्वारः ; एवमष्टौ लघवः । हरमूर्धजानेत्यक्षराणि --- हराभ्यां पधौ ; तच्छेषो निः ; मू इति निः; तच्छेषो निः; र्धजाभ्यां मनी ; तच्छेषो मः ; नेन प: (१) द्वितीयस्यां मध्ये गौ
द्वौ सौ द्वौ मन्द्रे मौ द्वौ ; पौ द्वौ ; एवमष्टौ लघवः । नं महेशममरे -
;
;
त्यक्षराणि–नं महे इति गगसाः ; तच्छेषः सः ; शममरैर्ममपपाः (२) । तृतीयस्यां मन्द्रे पौ द्वौ ; ध एकः ; निषादास्त्रयः ; मध्ये ग एकः ; स एकः ; एवमष्टौ लघवः । पतिबाहुस्तम्भेत्यक्षराणि - पतिबा इति पपधाः ; तच्छेषो निः; हुस्तमिति निषादौ ; तच्छेषो गः ; भेन सः (३) । चतुर्थ्यां मध्ये
Scanned by Gitarth Ganga Research Institute