SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २१२ [जाति संगीतरत्नाकरः ३. पा मा रिम गम मा मा मा मा कि री ट ४. मा निध निस निध पम पध मा मा म णि द प णं नी नी री री नी री री पा गौरी क र प नीं मप मा मा सा सा सा सा ल्ल वां गु लि सु गो नी सा गा धप मा धनि सा जि तं ८. पा सा पा निधप मा मा मा मा सु कि रणं 위 (क०) चोक्षषाडवेति । शुद्धषाडवो ग्रामरागः । माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये मध्यमाश्चत्वारो लघवः ; प एकः ; धनी एकः ; निरेकः ; धपावेकः ; एवमष्टौ लघवः । पातु भवमू इत्यक्षराणि-पा, इति मः ; तच्छेषौ मौ; तुभवैर्मपधाः ; तच्छेषो निः; मू, इति निः; तच्छेषौ धपौ (१)। द्वितीयस्यां मध्ये म एकः ; पमावेकः ; मसमगरिरयः षट् ; एवमष्टौ लघवः । र्धजाननेत्यक्षराणि-र्धजाभ्यां मपौ ; तच्छेषा ममसाः; ननाभ्यां मगौ ; तच्छेषौ री (२) । तृतीयस्यां मध्ये पमौ द्वौ; रिमावेकः ; गमावेकः ; माश्चत्वारः ; एवमष्टौ लघवः । किरीटेत्यक्षराणिकिरीटैः पमरयः ; तच्छेषा इतरे (३)। चतुर्थ्यो तारे म एकः ; मध्ये निधावेकः ; नितारषड्जावेकः ; मध्ये निधावेकः ; पमावेकः; पधावेकः; मौ द्वौ ; एवमष्टौ लघवः । मणिदर्पणमित्यक्षराणि-मणिभ्यां मनी; तच्छेषो धः ; देन निः ; तच्छेषाः सनिधाः ; पेण पः ; तच्छेषा मपधाः ; Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy