SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] अथ मध्यमा पञ्चांशा मध्यमायां स्युरगांधारनिषादका: ।। ७० ।। षड्जमध्यमबाहुल्यं गांधारो ऽल्पो ऽत्र पाडवम् । गलोपान्निगलोपेन त्वौडुवं स्यात्कलाऽष्टकम् ।। ७१ ।। ऋषभादिर्मूर्च्छना स्यात्तालश्चच्चत्पुटो मतः । विनियोगो धुवागाने द्वितीयप्रेक्षणे भवेत् ॥ ७२ ॥ प्रथमः स्वरगताध्यायः अस्यां मध्यमायां मध्यमो न्यासः । अंशा एवापन्यासाः । चोक्षपाडवदेशयान्धाल्यो दृश्यन्ते । अस्याः मस्तारः ४. मध्यमा १. २. मा मा मा मा पा धनि नी धप पा तु भ व मू मा पम मा सा मा गा री री र्ध जा न न २११ 1 ( क ० ) पञ्चांशा इति । मध्यमायामगांधार निषादकाः पञ्च सरिमपधा अंशा ग्रहाश्च स्युः । षड्जमध्यमबाहुल्ये प्राप्ते ऽपि पुनर्ग्रहणं तयोः पर्यायांशत्वे ऽपि वादिवद्बाहुल्यसिद्ध्यर्थम् । गांधारो ऽल्प इति पूर्णतायामिति मन्तव्यम् । अत्र षाडवमिति स्पष्टो ऽर्थः ॥ -७०–७२ ॥ ( सु० ) मध्यमां लक्षयति- पश्चांशा इति । मध्यमायां षड्जर्षभमध्यमपञ्चमधैवता विकल्पेनांशाः । षड्जमध्यमौ बहुलौ । गांधारो ऽल्पः । गांधारलोपात्षाडवम् । निषादगांधारलोपा दौडुवितम् । अष्टौ कलाः । ऋषभादिर्मूर्च्छना । चच्चत्पुटस्ताल: । द्वितीयप्रेक्षणे धुत्रागाने विनियोगः ॥ - ७० - ७२॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy