SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः अस्यां पाड्ज्यां पड्जो न्यासः। गांधारपञ्चमावपन्यासौ । वराटी दृश्यते । अस्याः प्रस्तारः १. षाड्जी १. सा सा सा सा पा निध पा धनि ___तं भ व ल ला ट गम्यते । तथा च वक्ष्यति - 'योक्ता ऽस्माभिः कलासंख्या सा दक्षिणपथे स्थिता' इति । अतो ऽत्र चतुप्कलस्य पञ्चपाणेर्द्विरावृत्तिरवगन्तव्या । यदा तु वृत्तिमार्गाश्रयणेन चतुर्विंशतिः कलास्तदा द्विकलपञ्चपाणेश्चतुरावृत्तयः । यदा पुनश्चित्रमार्गाश्रयणेनाप्टाचत्वारिंशत्कलास्तदा यथाऽक्षरपञ्चपाणेरष्टावृत्तयः । एवं तालान्तरमप्यूह्यम् ।।-५९-६३ ॥ (सु०) अथैतासां जातीनां प्रत्येकं लक्षणं कथयितुं प्रतिजानीतेअथेति । षाड्जीलक्षणं कथयति-पाड्ज्यामिति । षाड्ज्यां षड्जगांधारमध्यमपञ्चमधैवता अंशाः। तेषां च विकल्पेनांशत्वम् , 'गांधारे ऽशे न नेर्लोपः' इति वक्ष्यमाणत्वात् । मतङ्गेनाप्युक्तम्-'इति त्रिषष्टिरंशाः स्युस्तेषामेकैकशो ऽशता' इति । निषादलोपेन षाडवम् । स निषादः पूर्णत्वे काकली। षडूजगांधारयोः षड्जधैवतयोश्च संगतिः । गांधारस्य बाहुल्यम् । गांधारो यदा इंशस्तदा निलोपात्षाडवं नास्ति । धैवतादिमूछना । पञ्चपाणिः पितापुत्रक एककलो विकलश्चतुष्कलश्चात्र तालः । यदैककलस्तदा चित्रो मार्गः; यदा द्विकलस्तदा वार्तिकः ; यदा चतुष्कलस्तदा दक्षिणो मार्ग इति । गीतयः पुन:यदा चित्रो मार्गस्तदा मागधी ; यदा वार्तिकस्तदा संभाविता ; यदा दक्षिणस्तदा पृथुला । प्रथमे प्रेक्षणे नष्कामिकध्रुवायां विनियोगः । अत्र द्वादश कलाः । कलायामष्टौ गुरवः ।। -५९-६३. ॥ (क०) अस्यां षाड्ज्यां षड्जो न्यास इति वदतो ऽयं भावःअस्यां षाज्यां विकृतावस्थासु ग्रहादीनामनियमत्वे ऽपि नामस्वरस्यैव Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy