SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १९१ प्रकरणम् ७] प्रथमः स्वग्गताध्यायः न्यासादिस्थानमुज्झित्वा मध्ये मध्ये ऽल्पतायुजाम् ।। स्वराणां या विचित्रत्वकारिण्यंशादिसंगतिः ॥ ५२ ।। अनभ्यासः कचित्कापि लङ्घनैरेव केवलैः।। कृता सा ऽन्तरमार्गः स्यात्सायो विकृतजातिषु ॥ ५३ ।। पडवन्ति प्रयोगं ये स्वरास्ते पाडवा मताः । पट्स्वरं तेषु जातत्वाद्गीतं पाडवमुच्यते ॥ ५४॥ माह-ईषस्पर्श इति । सकृदुच्चारणं लङ्घनम् । तत्प्रायो लोप्येषु स्वरेषु भवेत् । अंशस्वरादन्येष्वपि स्वरेषु लङ्घनं भवतीति केषांचिन्मतम् ॥ ४७-५१ ॥ (क०) अथान्तरमार्गः---न्यासादिस्थानमिति । न्यासादिस्थानम् , न्यासादीनां न्यासापन्यासविन्याससंन्यासग्रहांशानां स्थानं गीतस्यान्त्यप्रदेशाद्युज्झित्वा विहाय । मध्ये मध्य इति मध्यानां बहुत्वाद्वीप्सायां द्विर्वचनम् । तेनोक्तन्यासादीनां द्वयोर्द्वयोर्मध्य इत्युक्तं भवति । तत्राल्पतायुजामुक्तद्विविधाल्पत्वभाजां स्वराणां या इंशादिसंगतिः , अंशग्रहापन्यासादिभिः सह संगतिरारोहादिना संघटना विचित्रत्वकारिणी स्वरसमुदायात्मकतानवैचित्र्यकारिणी भवति, क्वचित्केवलैरनभ्यासैः क्वापि लङ्घनैरेव तत्तद्गीतरक्तिवशात्कृतोत्पादिता सा ऽन्तरमार्गः स्यात् । सो ऽपि विकृतजातिपु प्रायः स्यात् ; शुद्धजातिषु तु कादाचित्क इत्यर्थः ॥ ५१, ५३ ॥ (सु०) अन्तरमार्ग लक्षयति-न्यासादीति । न्यासापन्यासविन्याससंन्यासग्रहांशस्थानं परित्यज्य मध्ये मध्ये ऽल्पानां स्वराणां भङ्गिविशेषकारिणी कचिदनभ्यासैः कचित्केवलैर्लङ्घनैरेव या विहिता इंशादिभिः सह संगतिः सा ऽन्तरमार्ग इत्युच्यते । सा प्रायशो या विकृता जातयस्तन्निष्ठैव भवति ॥५२, ५३॥ (क०) अथ षाडवम्-पडवन्तीति । ये षट् स्वराः शुद्धा विकृता वा प्रयोगं जात्यादिकमवन्ति रक्षन्ति, प्रवर्तयन्तीत्यर्थः ; ते स्वराः षडवाः । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy