SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १७६ संगीतरत्नाकरः पञ्चमीमध्यमाषड्जमध्यमाऽऽख्यासु जातिषु । स्वरसाधारणं प्रोक्तं मुनिभिर्भरतादिभिः ॥ २१ ॥ [जाति आर्षभी गांधारी मध्यमा पञ्चमी धैवती नैपादी षड्जोदीच्यवा पडुजमध्यमा रक्तगांधारी कैशिकी चेति । संपूर्णषाडवौडुविता: ; संपूर्णाश्च पाडवाचौविताश्च ता इति कर्मधारयः ; दशाप्येताः संपूर्णत्वादिव्यवस्थाssपन्ना इत्यर्थः । तद्यथा--- आर्षभी षड्जलोपात्पाडवा, सपलोपादौडुवा । गांधारीरक्तगांधारी कैशिक्यो रिलोपेन षाडवाः, रिधलोपेनौडुवाः । मध्यमापञ्चम्यौ गलोपेन षाडवे, निगलोपेनौडुवे । धैवतीनेषाद्यौ पलोपेन पाडवे, सपलोपेनौडुवे । षड्जोदीच्यवा रिलोपेन षाडवा. परिलोपेनौडुवा । षड्जमध्यमा निलोपेन षाडवा, निगलोपे नौडुवेति ॥ १७ - २० ॥ ( सु० ) एतासां किययः कस्मिन्ग्राम इत्यपेक्षायामाह - चतस्र इति । एतासां जातीनां मध्ये षड्जशब्दवत्यश्चतस्त्रो जातय: षाड्जी षड्जकैशिकी षड्जमध्यमा षड्जोदीच्यवा चेति, तथा नैषादी धैवत्यार्षभी चेत्येताः सप्त षड्जग्रामोत्पन्नाः ; शेषा एकादश मध्यमप्रामोत्पन्नाः ॥ जातीनां पूर्णत्वषाडवत्वौडुवितत्वानि प्रतिज्ञाय कथयति - पूर्णत्वादीति । कार्मारवीगांधारपञ्चमीषड्जकैशिकीमध्यमोदीच्यवानां पूर्णत्वमेव, षाडवत्वमौडुवितत्वं च नास्ति । षाड्जीनन्दयन्त्यान्ध्री गांधारोदीच्यवानां संपूर्णत्वं षाडवत्वं च विद्यते, औडुवितत्वं नास्ति । अवशिष्टानां दशानां संपूर्णत्वं षाडवत्वमौडुवितत्वं चास्ति ॥ १५-२० ॥ (क० ) तत्र कासुचिज्जातिषु भरताद्युक्तं स्वरसाधारणप्रयोगे नियमं दर्शयति – पञ्चमीत्यादिना ॥ अनेनैव वचनेन पञ्चमीमध्यमाषड्जमध्यमासु तिसृषु जातिषु यथायोगं षड्जमध्यमपञ्चमानामन्यतमस्यांशत्वे स्वरान्तरस्यांशत्वे चोभयत्र स्वरसाधारणे प्राप्ते, स्वरान्तरांशत्वपक्ष निवृत्त्यर्थं स्वर Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy