SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६] प्रथमः स्वरगताध्यायः तुल्यारोहावरोहैकैकहानादपरास्तथा । सरिगममगरिस रिगमपपमगरि गमपधधपमग मपनिनि . धपम । (१३) कला गतागतवती द्विस्वरेककहानतः ।। ४१ ।। यत्रान्यास्तादृशः स स्यात्प्रेङ्खः सरिरिस रिगगरि गममग मपपम पधधप धनिनिध । (१४) निष्कूजितः पुनः । प्रसादस्य कलां गीत्वा तत्कलाऽऽदेस्तृतीयकम् ।। ४२ ॥ गत्वा ऽऽद्यगानाद्भवति सरिसगस रिगरिमरि गमगपग मपमधम पधपनिप । (१५) श्येनः संवादियुग्मकेः ॥ ४३ ॥ क्रमात्सरिगमाद्यैः स्यात् . सप रिध गनि मस । (१६) कला द्वित्रिचतुःस्वराः । आद्यस्वराद्यास्तिस्रः स्युर्द्वितीयाद्यादयस्तथा ॥ ४४ ॥ यत्रासौ क्रम इत्युक्तः कला: प्रथमैकैकस्वर परित्यागेन, स समाख्यो ऽलंकार: ॥ -४०, ४०- ॥ प्रेझं लक्षयति-कलेति । द्विस्वरा कला, गतागते आरुह्यते ऽवरुह्यते चेत्यारोहावरोहौ तद्वती, प्रथमैककस्वरपरित्यागाच्चान्या: कला यत्र स प्रेखो ऽलंकारः ।। -४१, ४१- ॥ निष्कूजितं लक्षयति-निष्कूजित इति । प्रसादालंकारस्य कलां प्रथमद्वितीयस्वरयुक्तां गीत्वा ऽऽदिस्वरात्तृतीयं तत आद्यं यदि गायेत्तदा निष्कूजितालंकारः ॥ -४२, ४२ ॥ श्येनं लक्षयति--इयेन इति । संवादिनां युग्मचतुष्टयेन षड्जर्षभगांधारमध्यमादिना श्येनालंकारः । अत्र षड्जपञ्चमयोऋषभधैवतयोगाँधारनिषादयोमध्यमषड्जयोश्च युग्मचतुष्टयम् ।। -४३, ४३- ॥ क्रमाख्यमलंकार Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy