________________
१६२
संगीतरत्नाकर:
[वर्णालंकार
तदा ऽऽक्षेपः
सरिग रिगम गमप मपध पधनि । ( ९ )
अथ विन्दुः स यत्र प्लुतमधःस्वरम् || ३७ || कृत्वाऽग्निवत्परं स्पृष्ट्वा यः स्पर्शेनाखिलाः कलाः । सरिस रि३गरि ग३मग म३पम प३धप ध३निध । (१०) hatri atraरान्गीत्वा वरुयैकं पराः कलाः ॥ ३८ ॥ कोज्झिता गीतास्तद्वदुद्वा हितस्तु सः ।
सरिगरि रिगमग गमपम मपधप पधनिध । (११) मूर्च्छनाऽऽदेः स्वरात्तुर्य प्लुतीकृत्याद्यमेत्य च ।। ३९ ॥ तुर्यगाने कलैकै कहानाद्यत्रापरास्तथा । स ऊर्मिः स्यात्
सम३सम रिप३रिप गध३गध मनि३मनि । (१२) स तु समः कला यत्र चतुः स्वराः || ४० ॥
व्याप्या च यदि क्रियन्ते तदा ऽऽक्षेपालंकारः ॥ ३६- ॥ बिन्दुं लक्षयति-अथ बिन्दुरिति । अधः स्वरं पूर्वस्वरं प्लुतं कृत्वा त्रिरुच्चार्य परं द्वितीयमग्निवत्सकृत्स्पृष्ट्वा ऽऽद्यः सकृदुच्चारणीयः । एवं द्वितीयस्वराद्याः पञ्चस्वरा: कला यत्र स विन्द्वाख्यो ऽलंकारः ॥ ३७, ३७ ॥ उद्वाहितं लक्षयति — कलापामिति । त्रीन्स्वरान्गीत्वैकं स्वरमवरोहेत ; पूर्वस्वरपरित्यागेनैवमेव द्वितीयस्वराद्या अन्याः कलास्तदोद्वाहिताख्यो ऽलंकारः ॥ ३८, ३८- ॥ ऊर्मि लक्षयति — मूर्च्छनाऽऽदेरिति । मूर्च्छनाऽऽदेः स्वरात्तुरीयं चतुर्थ स्वरं प्लुतीकृत्य त्रिरुच्चार्याद्यं सद्गीत्वा पुनरपि चतुर्थ स्वरं सकृद्रायेत, प्रथमस्वरपरित्यागेन चैवमेवान्याः कला यत्र स ऊर्म्यलंकारः ॥ ३९, ३९ ॥ समं लक्षयति-- स तु सम इति । यस्मिन्कलायां चत्वारः स्वराः क्रमेणारुह्यन्ते ऽवरुह्यन्ते च अन्या अपि
'ऽग्रिमस्वरं,
Scanned by Gitarth Ganga Research Institute