SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रथमः स्वरगताध्यायः १५३ प्रकरणम् ६] तस्य भेदास्तु वहवस्तत्र स्थायिगतान्ब्रुवे । येपामाद्यन्तयोरेकः स्वरस्ते स्थायिवर्णगाः ॥ ४ ॥ प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्तसंज्ञकः । ततः प्रसन्नमध्यः स्यात्पञ्चमः क्रमरेचितः ॥ ५ ॥ प्रस्तारो ऽथ प्रसादः स्यात्सप्तैते स्थायिनि स्थिताः । मन्द्रः प्रकरणे ऽत्र स्यान्मूर्च्छनाप्रथमः स्वरः ॥ ६ ॥ स एव द्विगुणस्तारः पूर्वः पूर्वो ऽथ वा भवेत् । मन्द्रः परस्ततस्तारः प्रसन्नो मृदुरित्यपि ॥ ७ ॥ मन्द्रस्तारस्तु दीप्तः स्यान्मन्द्रो विन्दुशिरा भवेत् । ऊर्ध्वरेखाशिरास्तारो लिपौ त्रिवचनात्प्लुतः ॥ ८॥ मन्द्रद्वयात्परे तारे प्रसन्नादिरुदीरितः । सं सं से । (१) भिर्नारी काव्ये वा ऽनुप्रासादिभी रसादिस्तद्वत् । तथा चाह भरतः प्रकारान्तरेण 'शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव । अविभूषितेव कान्ता गीतिरलंकारहीना स्यात् ॥' इति । येषामाद्यन्तयोरिति । येषामलंकाराणामाद्यन्तयोः कलानामुपक्रमोपसंहारयोरेकः स्वरो मूर्च्छनावशेन षड्जादीनां मध्ये यस्तूपक्रान्त उपसंहारे स्थानान्तरगतो ऽपि स एवेत्यर्थः । एतेन स्थायिवर्णादिवृत्तिरेतेषु दर्शिता । अतस्ते स्थायिवर्णगाः स्थाय्यलंकाराः ॥ उक्तेष्वेव मन्द्रादिस्थानेष्वलंकार Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy