SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ क्रमताना प्रथमः स्वरगताध्यायः क्रमादृपभहीनानां तानानामभिधा इमाः । अश्वक्रान्तो रथक्रान्तो विष्णुकान्तस्ततः परः ॥ ७५ ॥ मूर्यक्रान्तो गजक्रान्तो वलभिन्नागपक्षकः । इति पञ्चमहीनानां संज्ञाः सप्त क्रमान्मताः ॥ ७६ ।। चातुर्मास्यो ऽथ संस्थाऽऽख्यः शस्त्रश्चोक्थश्चतुर्थकः । सौत्रामणी तथा चित्रा सप्तमस्तूद्भिदायः ।। ७७ ॥ संज्ञा निपादहीनानां पाडवानामिमाः क्रमात् । इति षाड्जग्रामिकाष्टाविंशतिताननामानि । सावित्री चार्घसावित्री सर्वतोभद्रसंज्ञकः ॥ ७८ ॥ आदित्यानामयनश्च गवामयननामकः । सर्पाणामयनः पष्ठः सप्तमः कोणपायनः । नामानि पड्जहीनानां तानानामिति मेनिरे ॥ ७९ ॥ अग्निचिद् द्वादशाहश्थोपांशुः सोमाभिधस्ततः । अश्वप्रतिग्रहो वर्हिरथाभ्युदयसंज्ञकः ॥ ८ ॥ ऋषभेण विहीनानामिति नामानि मन्यते । सर्वस्वदक्षिणो दीक्षा सोमाख्यः समिदाह्वयः । ८१ ॥ स्वाहाकारस्तनूनपात्ततो गोदोहनो मतः । इति गांधारहीनानां क्रमात्संज्ञाः प्रचक्षते ॥ ८२ ॥ इति माध्यमग्रामिकैकविंशतिषाडवताननामानि । संभवं द्वित्र्यादीनां मिश्रणात् । एकस्वरादितानानां संख्या पूर्वोक्ता, एकस्वरस्यैको द्विस्वरस्य द्वौ त्रिस्वरस्य षट् चतुःस्वरस्य चतुर्विंशतिरित्यादिरूपा । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy