________________
क्रमताना: ४]
प्रथमः स्वरगताध्यायः
| स| रिग म प ध नि । १
. २४ १०० ७२० २ ४८ २४० १४४० १८ ७२ ३६० २१६०
९६ ४८० २८८० । ६०० ३६००
४३२० इति खण्डमेरुः स्वरान्मूलक्रमस्यान्त्यात्पूर्व यावतिथः स्वरः ॥ ६६ ॥ उद्दिष्टान्त्यस्तावतिथे कोठे ऽधो लोष्टकं क्षिपेत् । लोष्टचालनमन्त्यात्स्यात्यक्त्वा लब्धं क्रमो भवेत् ।। ६७ ।।
लोष्टाक्रान्ताङ्कसंयोगादुद्दिष्टस्य मितिर्भवेत् । षष्ट्यधिकान्येकविंशतिः शतानि । चतुर्थकोष्ठके चतुर्गुणान्यशीत्यधिकान्यष्टाविंशतिः शतानि । तदधः पञ्चमकोष्टके पञ्चगुणानि षट्त्रिंशच्छतानि । अधः षष्ठकोष्ठे षड्गुणानि विंशत्यधिकानि त्रिचत्वारिंशच्छतानि । एवंविधो ऽयं खण्डमेरुतिव्यः ॥ ६५, ६५- ॥
(क०) अस्मिन्खण्डमेरावुद्दिष्टनष्टयो|धोपायं दर्शयति- स्वरानित्यादिना । स्वरूपमुक्त्वा कतमो ऽयमिति संख्याविषयत्वेन यः पृच्छयते स उद्दिष्टस्वरूपत्वादुद्दिष्टसंज्ञकस्तानः । उद्दिष्टान्त्यः स्वरो मूलक्रमस्य मूर्छनाप्रथमस्वरमारभ्य प्रवृत्तस्योत्तरमन्द्रायां सरिगमेति चतु:स्वरक्रमस्य तावदन्त्यात्स्वरान्मध्यमात्पूर्व पृष्ठतो मगसरीत्युद्दिष्टतानस्यान्त्य ऋषभो यावतिथ इति विचार्यमाणस्तृतीयो भवति । अधस्तावतिथे तृतीये कोठे द्वादशाङ्काकिते 'लोष्टचालनमन्त्यात्स्यात्' इति नियमेनोर्ध्वाधःस्थितपङ्क्तिषु चतुर्थ
18
Scanned by Gitarth Ganga Research Institute