SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १३४ संगीतरत्नाकरः [प्राममूर्च्छनातास्वाद्यायामाद्यकोष्ठे लिखेदेकं परेषु खम् । वेद्यतानस्वरमितान्न्यस्येत्तेष्वेव लोष्टकान् ॥ ६४ ॥ एको ऽन्तो येषां त एकान्ता इति तद्गुणसंविज्ञानो बहुव्रीहिः । सप्तादयश्च त एकान्ताश्च कोष्ठा इति ततः कर्मधारयः । तेषां सप्त पङ्क्तयो ऽधो ऽधः क्रमेण लेखनीया इति शेषः । अयमर्थः-आदौ सप्तकोष्ठान्वितां तिर्यक्पङ्क्तिं लिखेत् । तदधोऽध आदिमैकैककोष्ठहासात्क्रमेण षट् पङ्क्तीलिखेत् । तदा सप्तायेकान्तकोष्ठानां सप्त तिर्यक्पङ्क्तयो भवन्ति । अत्रैव चैकादिसप्तान्तकोष्ठानामूर्ध्वाधःस्थिताः पङ्क्तयश्च सप्त दृश्यन्ते । तासु तिर्यक्पङ्क्तिप्वाद्यायां सप्तकोष्ठायां पङ्क्तावाद्यकोष्ठ एकमेकसंख्याऽङ्क लिखेत् । परेपु द्वितीयादिषु तत्पङ्क्तिकोष्ठेषु खं शून्याङ्कम् , बिन्दुमित्यर्थः । खमिति जातावेकवचनम् । तेष्वेवाद्यपङ्क्तिकोष्ठेप्वेव वेद्यतानस्वरमितान् , नष्टत्वेन वोद्दिष्टत्वेन वा जिज्ञास्यो वेद्यः, तस्य तानस्य यावन्तः स्वरास्तैर्मितांस्तत्समसंख्याकान् । लोष्टकानिति चालनोचितद्रव्योपलक्षणम् ॥ -६३, ६४ ॥ (सु०) एवं प्रस्तारमुक्त्वा प्रस्तारणे ऽप्यशक्तस्य लघुपायेन भेदपरिज्ञानार्थ नष्टोद्दिष्टे विवक्षुस्तदुपायभूतं खण्डमेरुं कथयति-सप्तायेकान्तेति । सप्त पङ्क्तयो ऽधोऽधस्तात्स्थापनीयाः । कियतां कोष्ठकानामित्यपेक्षायामाह-सप्तायेकान्तकोष्ठानामधो ऽधः सप्त पङ्क्तयः स्थाप्याः । उत्कृष्टापकृष्टसंख्याकथनेनार्थतो मध्यसंख्यासिद्धिः । ततश्च सप्तकोटिका प्रथमा पङक्तिः कर्तव्या। द्वितीया तस्या अधस्तात्षट्कोष्ठिका । तृतीया तस्या अधस्तात्पञ्चकोष्ठिका | चतुर्थी तस्या अधस्ताच्चतुःकोष्टिका । पञ्चमी तस्या अधस्तात्त्रिकोष्ठिका । षष्ठी तस्या भधस्ताद् द्विकोष्ठिका । सप्तमी तस्या अधस्तादेककोष्टिका । एवं खण्डमेरुसंस्थानमुक्त्वा ऽङ्कनिवेशनार्थमाह–तास्वाद्यायामिति । तासु सप्तसु पङ्क्तिषु मध्य आद्यायां सप्तकोष्ठिकायां पङ्क्तावाद्यकोष्ठ एकाङ्कं लिखेन्निवेशयेत् । परेषु कोष्ठेषु Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy