SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अनुपलब्धिः : : संस्कृतदीका भाषाटीका विषय पृष्टम् पंकिः पृ० पं. अनुमानस्य फलम् भैरूप्यम् पक्षधर्मत्वम् सपक्षसत्वम् विपक्षाद्यावृत्तिः ३२८ , २९ अनुमेयः १४२५ सपक्षः असपक्षः त्रिरूपलिङ्गानि .:२२ उपलब्धिलक्षणप्राप्तिः स्वभावविशेषः कार्यस्योदाहरणम् त्रिरूपलिङ्गानामेव हेतुत्वम् . ४० स्वभावकार्ययोरेव तादात्म्यतदुत्पत्ती४३ :: ७.. "स दृश्यानुपलब्धिः । ४४ अनुपलब्धेः प्रकारमेदप्रदर्शनम् स्वभावानुपलब्धिः कार्यानुपलब्धिः । ४८ .५ :९. ४ : व्यापकानुपलब्धिः स्वभावविरुद्धोपलब्धिः विरुद्धकार्योपलब्धिः विरुद्धव्याप्तोपलंब्धिः , .. १८... २२ कार्यविरुद्धोपलब्धिः ९ ." :२९ व्यापकविरुद्धोपलब्धिः कारणानुपलब्धिः कारणविरुद्धोपलब्धिः कारणविरुद्धकार्योपलब्धिः ५४ तासां स्वभावानुपलब्धावन्तर्भावः ५५ , १२ .....२१९ विप्रकृष्टविषयानुपलब्धिः ५९ २२मा . . इति द्वितीयः परिच्छेदः।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy