SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कल्पनायाः लक्षणम् प्रत्यक्षस्य चातुर्विध्यम् इन्द्रियज्ञानम् मनोविज्ञानम् स्वसंवेदनप्रत्यक्षम् योगिप्रत्यक्षम् प्रत्यक्षस्य विषयः ( २ ) न्यायबिन्दुटीकाअब प्रमः परिच्छेदः । ( यक्षपरिच्छेदः) विषय मङ्गलाचरणम् ग्रन्थस्याभिधेयप्रयोजनम् अभिधेयादीनामावश्यकताप्रदर्शनम् ४ सम्यग्ज्ञानस्य लक्षणम् प्रमाणसामान्यवर्णनम् सम्यग्ज्ञानस्य द्वैविध्यम् प्रत्यक्षलक्षणम् स्वलक्षणम् परमार्थसत् सामान्यलक्षणम् अनुमानस्य विषयः प्रमाणफलम् प्रमाणम् संस्कृतटीका पृष्ठम् १ L अनुमानस्य द्वैविध्यम् स्वार्थानुमानम् १० ११ १३ १७ " " १९ २० २१ २३ 99 २४ २५ 93 33 पंकिः ४ इति प्रथमः परिच्छेदः । 33 १६ १२ १४ ક १६ १ ११ ११ अथ द्वितीयः परिच्छेदः । ( स्वार्थानुमानपरिच्छेदः ) २९ ی १६ भाषाटोका पृ० पं० 39 95 "" " 5 m "" " 36 33 " 5 33 " "7 ४ १३ १५ ७ २३ ८ १३ १५ १६ २१ "9 २४ २६ ir w २ 13 ६
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy