SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ९२ न्यायबिन्दुः आश्रयणासिद्धमुदाहरति यथेह निकुञ्जे मयूरः केकायितादिति । यथेति । इह निकुञ्ज इति धर्मी । पर्वतोपरिभागेन तिर्यइनिर्गतेन प्रच्छादितो भूभागो निकुञ्जः । मयूर इति साध्यम् । कायितादिति हेतुः । कायितं मयूरध्वनिः । कथमाश्रयणासिद्ध इत्याहतदापातदेशविभ्रमे । तदापति इति । तस्य केकायितस्यापात आगमनं तस्य देशः स उच्यते । यस्माद्देशादागच्छति केकायितम् । तस्य विभ्रमेव्यामोहे सत्ययमाश्रयणासिद्धः । निरन्तरेषु बहुषु निकुखेषु सत्सु यदा केकायितापातविभ्रमः किमस्मान्निकुञ्जत्केकाचितमागतमाहोस्विदस्मादिति तदाश्रयणासिद्ध इति । धर्मिणो सिद्धावप्यसिद्धत्वमुदाहरति - धर्म्यसिद्धावप्यसिद्धो यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभमानगुणत्वम् । यथेति । सर्वस्मिन्गतः स्थितः सर्वगतो व्यापीति यावत् । व्यापित्व आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्र देश उपलभ्यमानाः सुखदुःखेच्छाद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न गुणा गुणिनमन्तरेण वर्तन्ते । गुणानां गुणिनि समवायात् । निष्क्रियश्चात्मा । ततश्च यदि व्यापी न भवेत्कथं दक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उपलभ्येरन् । तस्मात्सर्वगत आत्मा । तदिह बौद्धस्यात्मैव न सिद्धः किमुत १ क० तघात | २ के कायितापातविभ्रमः, ख० केकायितापात निकुंजे विभ्रमः । ३ अस्मात्, ख० अन्यस्मात् ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy