SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ त्याध्यायः श्लोक संख्या १३५७ १०९२ १११४ १११३ १११२ श्लोकार्ध किञ्चित्पृष्ठागतः पादः किञ्चित्साचिनतं शीर्षम् किञ्चिदुत्फुल्लपक्ष्माना किञ्चिल्लक्ष्योर्ध्वदन्तो यः कियन्तोऽपि मया प्रोक्ताः कुचदेशगतौ कायौं कुचदेशस्थितौ कायौं कुचदेशागतं जानुः कुचयो संमुखावेतौ कुचोन्नमनचातुरी कुञ्चत्कपरको प्राः कुञ्चन्मध्यं तिरश्चीनम् कुञ्चितं पादमुद्धृत्य कुञ्चितं पादमुत्क्षिप्य कुञ्चित: सरलो नम्रः कुञ्चिते वलितप्रान्त कुञ्चिताङगुलि [? को] भ्रमन् कुञ्चिताङगुलिरेष स्यात् कुञ्चिता चाभितप्ता च कुञ्चिताधस्तली भूय कुञ्चिताङघ्रि समुत्क्षिप्य कुञ्चितेनाङघ्रिणाग्रेण कुञ्चितो मुष्टिरेकोऽन्यः कुञ्चितोऽसावतिक्रान्तकुञ्चितो मुष्टिरेकश्चेत् कुञ्चितौ साध्वसे स्पर्श कुकुट्टाघनिकुट्टे द्वे कुटिल म्र कुटी रूक्षा कुट्टनं दन्तसंघर्षः श्लोक संख्या श्लोकार्ध १०६९ कुट्टयित्वा तु विन्यस्य ७९० कुट्टितं वृश्चिकाद्यं चेत् ४६३ कुट्टितश्चेत्पुनः स्थाने ५४२ कुट्टितः स्थापितो यत्र ३१८ कुट्टितः स्थापितोऽङघ्रिः ४० कुट्टितोऽङगुलिपृष्ठे च १९६ कुट्टितोऽङघ्रिः पुनः स्थाने ४११ कुन्तखड्गपहेश्प्येष . १९८ कुब्जादिगमनप्रोक्ता १५०४ कुम्भाभिनयने स्याताम् २२८ कुरुतश्चेत् तलाग्रेण ५९९ कुरुते कठिनं यत्र १०१३ कुर्यात् तथा भवेद्भेदः १०६२ कुर्यात् वामाङिप्रणा सूचीम् ६७१ कुर्यादाकुञ्चितं यत्र १०३५ कुर्यादेवं तदा हस्तौ ११९ कुले त्वयं नियोवतव्यः १२५ कुशाङकुशग्रहे चाप४२९ कुष्टव्याघौ तथा शीर्ष११४ कुष्माण्डादिलतासर्वा १०११ कूपरस्वस्तिकाकारी १०५० कूपरस्वस्तिकेन स्त: ७२९ कृतापराधान् यान्ति ३४८ कृतिः क्रियाविशेषस्य २९६ कृते जङघा स्वस्तिके च ५६४ कृते योज्यावतिताख्या १४०९ कृतोऽप्याभिनयस्तावत् ४४४ कृत्वा कपोतमध्वं चेत् . ५५७ कृत्वा कृत्वा स्वकर्तव्यम् ३३९ १४७ ९७८ १५५१ १५७६ १४४६ १०६६ ३१४ ११७ २०० २९८ ८३१ १४९७ ६०८ ९९४ ४०३ ५८६ १५८३ -.. १०२४ ४४४
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy