SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ श्लोका करस्तद्दोलमादिष्टम् करस्य शिखरस्य स्यात् करागुल्यो बुधैरुक्ता कराणामेवमन्येषाम् कराभिनयशोभां या करावेवं यत्र तत् स्यात् करावेवमुभौ यत्र करिहस्तं कटिच्छिन्नम् करिहस्तं कटिच्छिन्नम् करिहस्तं कटिच्छिन्नम् करिहस्तं कटिच्छिन्नम् करिहस्तं कटिच्छित्रे करिहस्तकटिच्छिन्ने करिहस्तकटिच्छिन्ने करिहस्तकटीच्छितैः करिहस्तकमर्घाद्यम् करिहस्तं च करणम् करिहस्तमुरः पूर्वम् करो मकरनामा चेत् करो मुष्टिरशोकेन करो यत्र तदुद्दिष्टम्. कर्णदेशस्थ तर्जन्या कर्णयुग्मप्रकीर्णाख्यम् कर्णरागता कार्या कर्णस्थो धनुराक कर्णान्तिकगत कार्यों कर्तयस्याभिघा मुष्टिकर्तर्योऽस्य ततं [ ? ते ] पञ्च कर्मान्तराष्येवमस्य श्लोकानुक्रमfver श्लोक संख्या श्लोका ७८० कर्मणान्दोलनेनाथ ६३ कर्मणा वेष्टिताख्येन ५९२ करौ कृत्वाऽलपद्मा ७५३ करौ कृत्वोज्झितालीढः ७०८ करौ दक्षिणवामी चेत् ८५० करो निवृत्तौ वेगेन ७१९ करौ पताकौ निर्गम्य १३६६ करौ यत्र तदोक्तं तत् १३४३ करौ विलुठितौ भूत्वा १३७२ कलविङकविनोदाख्यम् १४०५ कलहे स्वस्तिकाकारे १३६४ कलासाः क्रमशस्तेषाम् १४०१ कश्चिदन्तर्बहिश्चक १४१२ काङगूल: मंज्ञितस्तस्य १३६८ कागल हस्तकौ कृत्वा १३५९ कातरा करिहस्ता च १३५१ कातरे स्यादथेयत्ता १३९७ कान्तं चित्रपटे विलिख्य ७२० कान्ता हास्या च करुणा ४६ कामपि भ्रमरीं कृत्वा ८५२ कामिनीभिर्यथाकामम् ६२० कामेन ग्रहपाशाभ्याम् ८४६ कार्मुकाकर्षणे योज्यः ९३ कायसंकोचनाद् वह्नेः कास्यदन्तश्चिरस्था या 0061 १४६ कालकाष्ठामुहूर्तेषु ७४२ किं कुर्वे सखि कैतवम् ६९७ किञ्चित्कुञ्चित पक्ष्मात्रा ४० किञ्चित्कुञ्चत्पुटा लक्ष्यात् श्लोक संख्या ७७१ ७१७ १५११ १३४३ १५७६ ८१७ २६२ ८४२ ८०१ ७९६ ८९ १५६९ ८१५ ३५ ६९३ ९६२ २१६ १५०८ ४२६ १५९१ २१३ ६७७ ६४ ६३४ ५०३ ४२ १४९४ ४४० ४५० ४४३
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy