SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ नत्याध्यायः श्लोकार्ध असकृद्वा सकृद्वापि असमग्ने प्रयोक्तव्यः असम्बद्ध बहिः क्षिप्त असान्तिकं ततो गत्वा असावधोमुखः कार्यः असावुडुगणे कार्य: असूयते तथानिष्टे असूयावज्ञयोर्हास्य . असूयोरक्षेपयोश्चोभे असौ च सत्त्वरे दाने असौ दरिद्रे मन्देऽपि असौ देवार्चने स्त्रीणाम् असौ पुरोगतः कार्य: असौ योज्यः सहस्रादौ असौ शराकर्षणे स्यात् असौ शिरसि तद्देश अस्खलन्ती यदा नीकी अस्त्रीजातौ तत: डीषि अस्पृशान्तौ करौ पाश्वौं अस्य क्रियान्तराण्येवम् अस्याङगुली: प्रसार्याथ अस्या नामान्तरं केचित् अस्यान्ये ऽभिनया धीरैः अहमित्यादिनिर्देश श्लोक संख्या ४५०८ १०४० . १०७२ १०३९ ४६० ४६४ ८४८ .. १४०३ १३६० १३४९ १३४३ १३७४ ११२०. श्लोक संख्या श्लोकार्ध ३५२ आकुञ्चत्पुटपक्षमाग्रा १० आकुञ्च्य चरणावलम १६४ आकुञ्चिताङिघ्यमन्येन ३०४ आकुञ्चिताधिमुरिक्षप्य १३६ आकूणितपुटा गूढा ३० आकूणितपुटापाङगा ४५८ आकेशबन्धमुत्क्षिप्तः ५३५ आक्षिप्तं करिहस्तं च . ४७९ आक्षिप्तं करि [ह] स्तं च १८८ आक्षिप्तं च तथा छिन्नम् २३ आक्षिप्तकः परिच्छिन्न: १९२ आक्षिप्तरेचितं चार्ध६८ आक्षिप्तरेचितालात ४४ आक्षिप्तस्वस्तिकं कृत्वा ७२ आक्षिप्तास्येति संप्रोक्ता ५८ आक्षिप्तमण्डलम्रान्त्या १५४८ आक्षिप्तो दक्षिणो यत्र ९४९ आगते दक्षिणे पार्वे २६३ आघूर्णितान्तरा क्षामा -- आघ्राणे कुसुमादीनाम् १५७५ आङिगकाभिनयोऽल्प: -- आचरन्ती प्रचारं चेत् २३० आज्ञाप्रतिज्ञयो थे ११५ आदानेऽसौ फलादीनाम् आदिकूर्मावताराख्यम् १४२७ फु० आदिकूर्मावताराख्यम् ६६६ आदिमध्यावसानेषु १२२ आदिष्टेऽधोमुखः स स्यात् ९४५ आदौ स्वस्तिकपूर्व स्यात् .१३५७ १४८० १४५४ १८१ ५३० ५८७ १५८१ २१७ ६७२ ७५८ ७९४ ८४४ आकाशचारी बाहुल्यात् आकाशवीक्षणात् पादः आकाशाभिनये तूर्ध्वम् आकुञ्चत्कायमाविद्ध १३७३
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy