________________
श्लोकानुक्रमणिका
श्लोक संख्या
७४०
७३९
१०३८ १३९३ १३६३ १३४३ ७६२
८१५
१३७१
९६७
९५८ १४३७
६५४
४५४
श्लोकार्ध अभ्यासादाद्ययोरत्र अभ्यासाद् रचितो चेत्स्तः अमी केचित् समासेन अभी नृत्तस्य तु प्राणाः अमूराकाशिकास्ताश्च अयं तु पादविन्यासे अयमन्तःपुरे तु स्यात् अयमेवालपद्मास्यात् अयुक्तनृततुच्छोक्तो अरालकपरावृत्ते अरालवर्तनापूर्वम् अरालेन तथा वाम अरालो वर्तितः पश्चात् अराली विततौ स्वाभिअर्धचन्द्रकरो नाटये अर्घत्र्यस्रो च यत्राङघी अर्घमण्डलपूर्वा च अर्घमण्डलितप्यूरु अर्घसूच्यथ विक्षिप्त . अर्थाद्य रेचितः वक्षः अदेिवतयोश्च स्यात् अलंकृतं तुल्यवृत्तम् अलकापनयने स स्यात् अलकोत्क्षेपणेऽप्येषः अलक्तकादिचरण: अलङ्कारानुपादाने अलपद्मकरे यत्र अलपद्मकरालं च अलपद्मावथे वाथ
श्लोक संख्या श्लोकार्ध १४०८ अलपल्लवनामा चेत्
४ अलपल्लवहस्तोत्र ८६१ अलसौ सा तदा धीरः ८६० अलातं चोर्ध्वजानु ९६९ अलातकं नितम्बं च १३८ अलातकः परावृत्तः ११३ अलातचक्रकाख्यं च २०४ अलातचक्रमाख्यातम् २०५ अलातभ्रमरे कुर्यात् ८१३ अलाता डमरी विद्धा २९४ अलाता दण्डपादा च ६३० अलातोऽप्यथ सव्यः स्यात् ७१७ अलिरेणुपतङ्गानाम् २४० अल्पसञ्चारिणी दृष्टि: १०२५ अल्पे फले मिते प्रासे ९९६ अवज्ञायां वहिः क्षिप्तः ७१३ अवश्यं सर्वथास्थान ९६२ अवष्टभ्य भुवं पार्ष्या १३९४ अवहित्थमथोवृत्तम् १३७३ अविच्छिन्नरसा पाणिः १५३ अव्यक्तालोकिनी धीरैः १५०२ अशून्ये तविषेत्यर्थे ११८ अशोकेन समादिष्टा ५४ अश्वेभोष्ट्रखरव्याघ्रः १३५ अष्टबन्धविहाराख्यम् २४२ अष्टबन्धविहाराख्यम् ७१६ अष्टादशाङ्गुले यत्र १५९९ असंयुताविमावूर्वा ३११ असकृद् यत्र तत् प्रोक्तम् ।
१६८
७०
११३२ १११७
४४७
१३४ ७०७
७६५ ८३८ ९२७ १४९ ७७४
४३५