SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ चारी प्रकरण वेशीचारी (भूमिगत) के भेद अथ देशीप्रसिद्धाः यास्ताश्चारीरभिदध्महे ॥९६०॥ 977 रथचका तलोद्वत्ता मराला पाणिरेचिता । परावृत्ततला तिर्यमुखा न पुरविद्धिका ॥९६१॥ 978 कातरा करिहस्ता च हरिणत्रासिता परा । अर्धमण्डलिकाप्यूरुताडिता च मदालसा ॥९६२॥ सञ्चारितोत्कुञ्चितापकुञ्चिता स्फुरिता परा । स्तम्भकीडनिका तिर्यक् कुञ्चिता तलदर्शिनी ॥६६३॥ 980 खुत्ता लजितजङ्घा च स्वस्तिका च कुलीरिका । निकुट्टकः पुराट्यर्धपुराटी स्फुरिका ततः ॥९६४॥ 981 सारिका च लताक्षेपोऽन्याडस्खलितिका तदा । ऊरवेणी च विश्लिष्टा समस्खलितिकेत्यपि ॥६६॥ 982 संघट्टितेत्यमूभीम्यः पञ्चत्रिंशदुदीरिताः । अब देशी नाम से प्रसिद्ध चारियों का निरूपण किया जाता है। उनके पैतीस भेद होते हैं : १. रथचक्रा, २.तलोवृत्ता, ३. मराला, ४. पाणिरेचिता, ५. परावृत्ततला, ६. तिर्यमुखा, ७. नूपुरविद्धिका, ८. कातरा ९. करिहस्ता, १०. हरिणत्रासिका, ११. अर्धमण्डलिका, १२. उरताडिता, १३. मदालसा, १४. संचारिता, १५. उत्कञ्चिता, १६. अपकञ्चिता, १७. स्फुरिता, १८. स्तम्भकीडनिका, १९. तिर्यककृञ्चिता, २.०. तलदर्शिनी, २१. खुत्ता, २२. लंधितजंघा, २३. स्वस्तिका, २४. कुलोरिका, २५. निकुट्टक, २६, पुराटिका, २७, अर्घपुराटिका, २८. स्फुरिका, २९. सारिका, ३०. लताक्षेप, ३१. अड्डस्खलितिका, ३२. अरुवेणी, ३३. विश्लिष्टा, ३४. समस्खलितिका और ३५. संघट्टिता । देशीचारी (आकाशगत) के भेद दण्डपादा पुरःक्षेपाऽपक्षेपा हरिणप्लुता ॥६६॥ 983 बिद्युभ्रान्ता च विक्षेपा जङ्घावर्ताज्रिर्ताडिता । अलाता डमरी विद्धा जङ्घालवनिका परा ॥९६७॥ 984 सूची प्रावृतमुल्लालो वेष्टनोद्वेष्टने तथा । २६१
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy