________________
१५
नृ० २० को०-उल्लास ३, परीक्षण १ वक्षस्वविमान वक्षःस्थितौ करौ कृत्वा रेचितौ चतुरस्रिती । आभुग्ने वक्षसि पुनर्यत्र व्यावर्तितेन तौ ॥ आनीय खस्तिकीभूतौ स्वस्तिकौ चरणौ तथा ॥ अंसयुग्ममनाभुनं तद्वक्षःस्वस्तिकं मतम् । लज्जानुतापयोस्तज्ज्ञैर्विनियोगोऽस्य कीर्तितः॥
॥ इति वक्षःस्वस्तिकम् ॥ ६॥ उद्वेष्टितेन निष्क्रम्य पाणी व्यावर्तिताश्चितौ । सममुत्प्लुत्य कुरुते कराशिखस्तिकं यदा ॥ तदा खस्तिकमाख्यातं परान्वेषणभाषणे । तथा निषेधराभस्ये कचिद्युद्धपरिक्रमे ॥
॥ इति स्वस्तिकम् ॥७॥ वक्षाक्षेत्रे करौ कृत्वा व्यावर्तनमधोर्ध्वगौ। पार्श्वयोश्च ततः क्षिप्त्वा द्रुतभ्रममधोमुखम् ॥ हंसपक्षं करं चान्यं वक्ष आनीय तादृशम् । निष्कामयेत्ततः सूचीपादौ यत्र प्रयोजितौ ॥ आक्षिप्तरेचितं तत् स्यादनेनाभिनयेत् सुधीः। परिग्रहस्याचरितं तथा त्यागपरम्परा ॥
॥ इत्याक्षिप्तरेचितम् ॥ ८॥ उद्वेष्टनक्रियां कृत्वा विक्षिप्येते करौ यदा। चारी विधायापकान्तां रच्यमानेऽपवेष्टने ॥ कृत्वान्यचरणं सूची यत्राभिकरसंभवम् । खस्तिकं रचयेत् तत् स्यात् पृष्ठखस्तिकसंज्ञकम् । विनियोगे स्वस्तिकोक्ते नियोज्यं नृत्यकोविदैः ॥
॥ इति पृष्ठस्वस्तिकम् ॥९॥ करिहस्तो दक्षिणः स्यादितरः खटकामुखः । पादौ हृत्वस्तिको यत्र तदर्धवस्तिकं भवेत् ॥ केचित् करिकरस्थाने पक्षवश्चितकं जगुः । कटिस्थमर्धचन्द्रं च पक्षप्रद्योतकं न वा ॥
॥ इत्यर्धस्वस्तिकम् ॥१०॥
18