________________
[43]
पत्र २६ b. इति श्रीमहाराजाधिराजश्रीकुं० छंद उल्लासे वृत्तशासनं परीक्षणं नाम द्वितीयं समाप्तं ||
पत्र ३१ b. इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते तत्त्वप्रदीपे पाठ्यरत्नकोशे छंद उल्लासे आर्यावलोकनं नाम तृतीयं परीक्षणं ॥
पत्र ३२ a. इति श्रीराजाधिराजमहीमहेंद्रश्री कुंभकर्णविरचिते छंद उल्लासे प्रस्तारपरिपाटी नाम चतुर्थ परीक्षणं ॥ छंद उल्लासश्च तृतीयः समाप्तः ।।
पत्र ३२ b. इति श्रीमहाराजाधिराजाश्री कुंभकर्णविरचिते संगीतराजे पाठ्यरत्नकोशेऽलंकारोल्लासे उद्देशपरीक्षणं प्रथमं समाप्तं ।
पत्र ३८ ३. इति श्रीराजाधिराजश्री कुंभकर्ण महीमहेंद्र विरचिते संगीतराजे सहस्रयां संगीतमीमांसायां पाठ्यरत्न कोशेऽलंका रोल्लासे लक्षणपरीक्षरगं द्वितीयं ॥ पत्र ३६ a इति श्रीमहाराजाधिराजश्रीकुंभ० शब्दालंकारपरीक्षणं तृतीयं ॥
पत्र ४१ a. इति श्री राजाधिराजन (?) प्ररिराज मत्तगजसिंहेन, मेदपाटसमुद्रसंभव रोहिणी रमणेन, अभिनवभरतेन, अश्वषति- नरपति- गजपति राजत्रयतोडरमल्लेन, राजगुरु चाप गुरु-सेलगुरु इत्यादिबिरुदावलीविराजमानेन, महीमहेंद्र श्री कुंभकर्णेन विरचिते संगीतराजे षोडशसाहस्त्रयां संगीत मीमांसायां पाठ्यरत्नकोशे अलंकारोल्लासे दोषगुणोल्लासः पाठ्य रत्न कोशश्च समाप्ति समगादिति विततमतीनामभिमतसिद्धिः ॥
The portion of the Ms. from Folios 51 to 87 appears to be Gitarat nakosa. There is no puspika or colophon giving the name or titles at the end. Kumbha and Citrakuța are mentioned in stray verses.
APPENDIX II
श्रास्ते करर्णादेशः सुविमलयशसा पूरिताशः पृथिव्यां कावेरीकृष्णवेणीतरलतरतरङ्गार्द्रदक्षोत्तरांसः ।
हृष्टः संश्लिष्टपूर्वापरनिजवपुषा प्राच्यपाश्चात्यवेले पाथोनाथप्रसत्ति प्रवलितनिखिलस्वाङ्गसौभाग्यलक्ष्मीः ।। ५ ।।
भोगिस्थिता भोगवती च नित्यं
सुपर्व रम्या दिविजस्थलीव । चकास्ति
पुरीह विद्यानगरी
तुङ्गातरङ्गरभित पवित्रा ॥ ६ ॥ एतां शास्ति प्रशस्तप्रतिभटमुकुटप्रोतनिर्यत्न निर्यद्रत्नज्योतिः प्रवालावनमनचटुल| टोपतापप्रतापः । कर्णाटाघाटलक्ष्मी चरणपरिलसत्पौरुषोत्कर्षशाली प्रौढ : श्रीदेवराजो विजयनृपसुतो यादवानां वरेण्यः ॥ ७ ॥