________________
[ 44 ]
विश्वंभराभाग्यकृतावतार
स्तस्यास्ति पुत्रो यशसा पवित्रः ।
संगीतसाहित्यकलास्वभिज्ञः प्रतापवा निम्मडदेव एषः ।। ८ ।। सुधर्मेव सभा यस्य समुल्लासिकलाधरा । गान्धर्वगुणगम्भीरा विद्याधरविनोदिनी ॥ ६ ॥ वाचा गेयेन नित्यं समुचितकुसुमैस्तोषितार्घाङ्गयोषः कीर्त्या व्याप्तस्त्रिलोकीमभिनवभरताचार्य लक्ष्मप्रपूर्व्या । पादाग्रे वीरभूषामणिगणविलसत्सर्ववाग्गेयकारस्तस्यामस्ति प्रशस्तश्रुतिगणचतुरः कल्लिनाथार्यवर्यः ॥ १० ॥ [ संगीतरत्नाकरः । चतुरकल्लिनाथविरचितकलानिध्याख्यटीकासवं लितः । संपादको मङ्गेशशर्मा आनन्दाश्रमसंस्कृतग्रन्थावलिः ग्रन्थाङ्कः ३५, पूना ख्रिस्ताब्दाः १८९ ६|
NOTE : Samgitarāja was completed in V. S. 1509, Saka 1374, on Kārtika darkhalf 11 (month ending in Pürnima), Sunday, October 8. 1452 A.D: (See p. 40). The day and the date given in the M. K. (p. 208) Wednesday the 13th day of the dark half of Kārtika...... Ith October, 1456 A.D.'-are not correct.