SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ [ 42 ] नलेन, प्रयथ पृथिवीपतितिमिरततिनिराकरण प्रौढप्रतापमार्त डेन, वैरिवनिता वैधव्य दीक्षादान दक्षोद्दण्डकोदंडदंडमंड मंडिताखंडभुजादंडेन, भूमंडलाखडनेन श्रीचित्रकूट विभुना, अध्युष्टतमनरेश्वरेण, गजनरतुरगाधीश राजत्रितयतोडरमल्लेन, राजगुर्वादिबिरुदावली विराजमानेन, राजाधिराजश्रीकुंभकर्ण महीमहेंद्रण विरचिते संगीतराजे वाद्यरत्नकोशे सुशि (षि) रोल्ला से पादादिपरीक्षणं चतुर्थं समाप्तं । उल्लासश्च समाप्तः ॥ पत्र ६३ b. इति श्रीराजाधिराजमही महेंद्रश्री कुंभकर्णविरचिते संगीतराजे वाद्यरत्नकोशे घनोल्ला से मार्गतालपरीक्षणं प्रथमं समाप्तं ॥ N.B. Three Parikṣaņas of this Ullasa are wanting. So does the whole of Avanaddhollāsa. The Ms. at the beginning and at the end is named Ghanollāsa-pustakam. पाठ्यरत्नकोश ( Ms. 9932. Central library, Baroda ) पत्र ५ b. इति श्रीराजाधिराजश्री कुंभकर्णविरचिते संगीतराजे पाठ्यरत्नकोशे अनुक्रमणिकोल्लासे कर्तृ प्रशंसानाम प्रथमं परीक्षणं ।। पत्र ८ . इति श्रोराजाधिराजमहीमहेंद्रश्री कुंभकर्ण विरचिते पाठ्यरत्नकोशे अनुक्रमरिणकोल्ला से प्रारंभसमर्थनं नाम द्वितीयं परीक्षणं ॥ पत्र ८ b. इति श्रीराजाधिराजमही महेंद्रविरचिते संगीतराजे पाठ्यरत्नकोशे अनुक्रमणिकोल्लासे संगीतस्तुतिर्नाम तृतीयं परोक्षरणं ॥ पत्र १० b. सरस्वती रससमुद्भूतकै रवोद्याननायकेनाभिनवभरताचार्येण, मालवांभोधिमाथमंथमहीधरेण मेदपाटसमुद्रसंभव रोहिणी रमणेन, अरिराजमत्तमातंगपंचाननेन प्रारुढ - पत्रयवनदवदहन दवानलेन, प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरण प्रौढप्रतापमार्तण्डेन, वैरिवनितावैधव्यदीक्षादानदक्षो दंड कोदंड दंडमंडिताखंडभुजादंडेन भूमंडला खंडलेन, श्रीचित्रकूटविभुना अध्युष्टतमनरेश्वरेण गजनरतुरगाधीश राजत्रितयतोडरमल्लेन, वेदमार्गस्थापन चतुराननेन, याचककल्पनाकल्पद्र ुमेरण, वसुंधरोद्धरणादिवर। हेरण, परमभागवतेन, जगदीश्वरीचरणकिक रेण, भवानीपतिप्रसादाप्तापसादवरप्रसादेन, राजगुर्वादिबिरुदावलीविराजमानेन, राजाधिराजश्री - कुंभकर्णविरचिते श्रीसंगीतराजे पाठ्यरत्नकोशेऽनुक्रमणिकोल्लासेऽनुक्रमणिको नाम चतुर्थ परीक्षणं ॥ उल्लासश्च प्रथमः समाप्ति समगादिति विततमतीनामभिमतसिद्धिरस्तु ॥ पत्र १३ . इति श्रीराजाधिराज • पदोल्लासे पदपरीक्षणं प्रथमं । पत्र १४ . इति श्रीराजाधिराजश्रीकुंभकर्णं० वाक्यपरीक्षणं नाम द्वितीयं समाप्तं ॥ पत्र २० ३. इति श्रीराजाधिराजश्रीकुं० पदोल्लासे रसपरीक्षणं तृतीयं समाप्तं ॥ पत्र २३ b. इति श्रीराजाधिराजश्रीकुं० परिभाषानाम चतुर्थ परीक्षणं परिपूर्ण पदोल्लासश्च समाप्तः ॥ पत्र २५ ३. इति श्रीराजाधिराजश्रीकुं० छंदउल्लासेऽनुष्टुप्परीक्षणं प्रथमं समाप्तं ॥
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy