________________
२२७
स
गौण्डलीविधिः] न०० को०-उल्लास ४, परीक्षण ४
निःसारुणा वैकताल्योपशमेऽस्य प्रचारिते। प्रविश्य रङ्गं तन्मध्ये पत्रं पुष्पाञ्जलिं क्षिपेत् ॥ अङ्गान्याविष्कुर्वदिव पुरो दक्षिणवामयोः । गजरोपशमेनैव नृत्येदविकलं ततः ॥ अडतालं च निःसारु तथा चैकतालिकम् । रिगोणीसंश्रिता या तु तथा सर्वाङ्गनर्त्तनम् ॥ कृत्वा ततः क्रमात्तालनियमेन विना कृतौ । अवश्यकवितौ ताभ्यां क्रमानर्तनमारभेत् ॥ ततश्चोटवणोपेतरिगोण्या चित्रनर्तनम् । निवारितेषु वाद्येषु सह गायनसंयुतैः॥ वांशिकैरवकाशे च वितीर्णे सं(? सोति गोण्डली । उच्चार्य स्थायिनं कुर्यात् रागालप्तिं चतुर्विधाम् ॥ काचिद्रा(? द्वा) गायिनी मुख्यालप्तिं नानाविधामिह । कुर्यान्मण्ठेन तालेन प्रतिमण्ठेन वा पुनः॥ अन्येन केनचिद्वापि ध्रुवकं सकलं युतम् । गीत्वा तु वाद्यमानायां ढकायां मानसंयुतम् ॥ श्लक्ष्णा ध्रुवाख्यखण्डेन चित्तव्यक्तिमनोहरम् । . नर्तनं मेलकोपेतं विदध्याद्गायकैः समम् ॥ अथानयोरुपरमे विहिते गानवाद्ययोः । स्थायान् विधाय विविधान् मुहुर्बुवपदं ब्रजेत् ॥ पूर्वमेव विधायाथ स्थायान् रक्तिसमन्वितान् । नातीव ह्रखदीर्घाश्च गमकप्रौढिपेशलान् ॥ प्रान्ततः प्रोल्लसत्तालान् ध्रुवखण्डे कलासयेत् । कलासे वादकाः कुयुः सममातोद्यवादनम् ॥ विलीनमिव तत्पात्रं कलासे तत्र जायते । चित्रं चित्रार्पितमिव प्रेक्षकैरुपलभ्यते ॥ नृत्यस्य प्रक्रियां कृत्वा धनेन विधिना पुनः । पूर्ववद् ध्रुवकाभोगखण्डे गायनसत्तमैः॥ गीयमाने वाद्यमाने वादकैस्तद्वदेव च । खण्डे प्रहरणाख्ये च पुनर्नृत्यं यदृच्छया ॥ किश्चित् कृत्वाथ च त्यागे सति संनिहिते पुनः । विचित्रप्रौढचारीभिः पात्रं नृत्यं समाचरेत् ॥
25
७०
७१30