________________
10
संप्रदायगुणदोषा] नु० र० को०-उल्लास ४, परीक्षण ४
२२५ [ संप्रदायगुणदोषौ ।] चत्वारोऽथ गुणास्तु कुटिलगतास्तालानुवृत्तिर्लय
स्तेषामप्यनुवृत्तिरामुखरिणस्तन्यूनवृत्तिः खरा। दोषाः स्युर्गुणप[य]येण निखिला वास्तु ये यत्ततः संवीक्ष्य(१क्ष्यैव) च संप्रदायरचनां कुर्वन्तु राजाग्रतः॥ ४२ ।
॥ इति संप्रदायगुणदोषौ ॥
[ शुद्धपद्धतिः।] भूमीन्द्रेऽखिलदानमानकुशले सिंहासनाधिष्ठिते
प्रेक्षार्थ समुपस्थिते बुधगणैः सङ्गीतविद्भिः समम् । पूर्णा रङ्गभुवं प्रविश्य निखिलै रङ्गोपहारैः समं
तिष्ठन्तोऽखिलरङ्गकार्यविदुराः सत्संप्रदायान्तराः॥ ४३ वाद्यानां समतां विधाय सकलां नादस्य साम्यं तत
स्तञ्चित्ताः परिवादयेयुरतुलं मेलापकं तत्परम् । संपूर्ण गजरं ततो जवनिकामन्तःप्रसूनाञ्जलिं
धृत्वा पात्रमवाप्य सौष्ठवमथोऽधिष्ठाय सुस्थानकम् ॥ ४४ 15 अन्तर्धानपटेऽपसारित इहारब्धे विधानादथो
खण्डे चोपशमाह्वये जनमनांस्येकाग्रतामानयन् । पात्रं रङ्गभुवं विशेदथ समन्ताद्वाद्यमाने समं
खण्डे चोपशमाख्यके सविधिना पुष्पाञ्जलिं मध्यतः॥४५ पात्रं मुश्चति रङ्गपीठधरणौ यस्मात् सुरग्रामणी
मध्येरङ्गमधिष्ठितः स्वयमसौ तं पूजनायोचितम् । तस्मात् 'संमदसंभृतं त्वविकलैर्नृत्याङ्गकैः केवलै
ोयेनोपशमेन नृत्यति परं पात्रं मनःसंयुतम् ॥ ४६ [ मो] तावत्सरिगोणिकाच तुडिकाः स्यात्तत्पदं तत्परम्
साङ्गन्तं मलपं तथा च कवितं वाद्यप्रबन्धैरिमैः। 25 पर्यायेण च वा क्रमाद् बहिरथो खेच्छाकृते वादने...
सामस्त्येन लयाश्चितैश्च विषमैर्नृत्याङ्गकैनर्तनम् ॥ .. ४७ 1 Kumbha in भ. को. gives only तस्मात् समद to मनः संयुतम् and drops पात्रं to °योचितम् । p. 881. 2 Kumbha in भ. को. gives the reading तावत् संकुलगोपिकाश्च तुडिका etc. p. 881. We have adopted 'मोता' from सं. र..अ. ७. श्लो. १२६६. पदमोता च कवितं etc.
२९ नृ० रा.
20